________________
॥१७९॥
स्थान निष्ठनीति द्वादश प्रनिमाः माधुना काचां अनेकम्पा अभिग्रहा बहवः कायां इति प्रेषः, अभिग्रहषु श्रीनीग्दष्टांनः ।
यावज्जीवममञ्जनम् अस्नानं, उद्दिष्टमिति द्वितीयपदगतं चतुष्वपि पदेषु याज्यने, यदुवतं- ' कृते स्नाने क्षणं शौचं रागमानौ च श्रीप्रद्यु- चेतसि । स्त्रीजनप्रार्थनीयत्वं, बह्मचर्यस्य दूषणम् ॥१॥ धातो जलस्थजीदानामन्यसत्त्वविबाधनम् । क्षीरक्षालनमंगारे,४४ मीयवृत्ती In इवाजानं प्रकाशनम् ॥२॥ अस्नाने तु न दोषास्ते, मत्वेति मुनिपुंगवैः । बज्य स्नानं ततः सिद्धिवघूसंगमसंस्पृहः ॥३॥" नथा
अनवरतं भृमिशयनमुदिष्ट, नतु पत्यकादिशयनं, अपूर्व विशिष्टमित्यर्थः, निष्प्रतिकर्मत्वं, तत्र निष्प्रतिकर्मत्वे च श्रीसनत्कुमारचक्रबर्तिकथा ।।
सदा गुरुकुलबासे हि स्मारणावारणाप्रेरणादयो भवंति, अत्रैट शिायः मंति, नतो चिनगोपि विशेष एब, अत्र विनयविषये आर्यचंदनाप्रवर्तिनीमृगावतीसाध्वीदृष्टांतः, क्षुधापरीषहे हस्तिमित्रदृष्टांतः १, तृटपरीषहे क्षुल्लकदृष्टांत: २, शीते श्रीभद्रबाहुशिष्यसाधुचतुष्टयदृष्टांतः ३, उष्णेऽर्हन्नकः ४ दंशमशके श्रमणभद्रः ५, अचेले सोमदेवद्विजः ६, अरती अर्हद्दत्तः ७, स्त्रियां स्थूलभद्रः ८, पर्यायां संगमस्थविरः ९, नैषेधिक्यां कुरुदत्तः १०, शय्यायां सोमदत्तसोमदेवौ ११, आक्रोशे व्यतिरेकान्वययोः
क्षपकार्जुनमालिकौ १२१ वघे स्कंदकशिष्याः १३, याञ्चायां बलदेवः १४, अलाभे ढंढणकुमारः १५, रोमे कालवैशिकः १६, तृणस्पर्श भद्रः fol १७, मले सुनंदः १८, सत्कारपुरस्कारे व्यतिरेकान्वययोः श्रावकसाधुकथा १९, पूजायां कालिकाचार्यशिष्यसागरचंद्रसूरिकथा २०, ज्ञाने
सूरिशिष्यभ्रातृक्यथा २१श दर्शन आषाढभूतिसूरिकथा २२, 'तथैवेति पूर्वापक्षया, न केवलं परीषहाः, उपसर्गा अपि दिव्यादगः सह्याः, ॐ 10 ते च चतुर्धा-दैवतमानुषतरश्चाध्यात्मिकभेदात् तत्र दैवमानुषोपसर्गेषु भगवान् वीर एवोदाहृत्तिः, तैरश्रेषु चिलातीपुत्रः, आध्यात्मिकेषु || ४ सनत्कुमारमुनिः ।।८।। अथ नवमगाथया प्रव्रज्यायाः स्वरूपं कथयति -
लद्धाबलखवित्ती सीलंगाणं च तह सहस्साई। अट्ठारसेव सहसाई वोडबा आणुपुबीए ॥९॥ o लब्धं बहुमानपूर्व अपलब्ध-अपमानपूर्व ताभ्यां वृत्तिः- प्राणधारणं यस्य स लब्धापलब्धवृत्तिः, साधुर्भवतीति शेषः, आनुपूर्व्या क्रमेणे । त्यर्थः, स चायं - क्षात्यादिधर्मदशकं दाभिः पृथ्थ्याद्यजीवपर्यतैः । गुणितं जायेत शतं पंचगुणं पंचभिः करणैः ॥१॥ अथ च सहसद्वितयं 88
१७९॥