SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ श्री धनकनककलत्रपुत्रमित्रादिके, इदमपि निर्दिवेकानां दुष्करं, तथा पिंडो-भिक्षारूपः, सच उगमदोषाः १६ उत्पादनादोपाः १६ एपणादोषाः पवज्या प्रव्रज्या १० एवं द्विचत्वारिंशद्दोषवर्जितो ग्राह्य इति शेषः । एतावता द्विचत्वारिंशद्दोपाः सूचिताः, आधाकर्मणि शालिकूरदृष्टांनः, परभावक्रीतेदपालता श्रीप्रद्यु- मंगुकथा, प्रामित्ये यतिभागन्युद्धारिततैलदृष्टांतः परिवर्तिते पणिग्द्वयभगिनीदृष्टांतः, मालापहृते दंपतीदृष्टांतौ, आच्छेद्ये गोपकथा, न्मीयवृत्ती अनिसृष्टे द्वात्रिंशन्मित्रकथा, धात्रीपिंडे संगमस्थविरकथा, दूतीत्वे शय्यातरीपुत्रीकथा, निमित्ते श्रवणकथा, क्रोधादी घेत्ररक्षपकादिकथा, नयनांजनादौ चंद्रगुप्तभोजनांतर्भोजिक्षुल्लकद्वयकथा, योगे आर्यसमिताचार्यकथा, छर्दिते मधुबिंदुदृष्टांतः । एवंविधः साधुर्भवतीति, योग्य ॥१७८॥ Trol इति गम्यते ॥४॥ ईयर्यादिपंचसमितिभिस्तिसृभिर्गुप्तिपलक्षितः, गुणानां मूलोत्तरगुणरूपाणां सदावामो भवति, तपोविधाने बाह्याभ्यंतररूपे नित्यमुचुक्तो निर्ममोऽकिंचनश्च । तपःफले च वसुदेवप्राच्यभवदृष्टांतः, ननु नंदिषेणभवे भिक्षाचरकुलोत्पन्नस्यापि वर्णज्येष्ठत्वं, वसुदेवत्वे च ol यदुवंशोत्पत्त्या प्राधान्यमन्यत्रापि श्रूयते, तदत्यंतहीनकुलोऽपि कश्चन तस्मिन्नेव भवे देवानामपि पूज्यो द्विजन्मनामपि मान्यः कथ्यः । एवंविधविकल्पदलनाय मातंगदारकहरिकेशिबलर्षेः कथा, तपोविधानमपि क्षमासमायुक्तं मुक्तिफलदं, तच्च गजसुकुमालदृष्टांतेन ज्ञेयम् । ॥५॥ मासिक्यादयः प्रतिमा अभिग्रहविशेषाः साधूनां द्वादश स्युः ताश्च साधुः परिपूर्णदशपूर्वधरो जघन्यतो नववस्तुन्यधीती विशिष्टसंहननयुक्तो महासत्त्वो व्युत्सृष्टदेहो जिनकल्पिवदुपसर्गसहोऽलेपकृतभोजी गुर्वनुज्ञया गच्छानिष्क्रम्य प्रतिपद्यते, सस चाद्यप्रतिमायामन्नपानयोरेकैकां दत्तिं मासं यावद् गृह्णाति, एवं चैकैकमासवृद्ध्या एकैकदत्तिवृद्ध्या च सप्तम्यां सप्त मासान् । यावदन्नपानयोः प्रत्येक सप्त दत्तीगृहणाति, ततस्तित्रः प्रतिमाः सस रात्रिक्यो भवंति, तत्राद्यायां चतुर्थभक्तैः । पारणदिनविहिताचामाम्लैरपानकैः प्रतिपद्यमानो ग्रामाद्बहिर्त्तानशयः पार्श्वस्थो निषण्णो वा निष्प्रकंपो दिव्यादीनुपसर्गान् सहते, Thiol द्वितीयापि सप्तरात्रिक्येब, नवरं उस्कटिकासनी लगडशायी वा, लगडे वनकाष्ठं तद्वत् शिरः पादौ च भूमौ लगयति, न तु foll कटीतटमित्यर्थः देहायत्तस्थानो वा तिष्ठति, तृतीयाऽध्येवं, नवरं वीरासनी वा गोदोहासनी बा कुब्जाम्रवद्वा तिष्ठति इति, तिस्रः Sahiriend बनसमकामानिया माया साकारा महारात्रिकी तस्या ग्रामादबर्हिर्नगगवाहिया स्थित प्रलंबितपाणिरेपानकषष्ठभक्तं प्रतिपयले एकादशी अहोरात्रिकी तस्मी ग्रामातर्हिर्नरागाईबहिन
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy