________________
श्री धनकनककलत्रपुत्रमित्रादिके, इदमपि निर्दिवेकानां दुष्करं, तथा पिंडो-भिक्षारूपः, सच उगमदोषाः १६ उत्पादनादोपाः १६ एपणादोषाः पवज्या प्रव्रज्या
१० एवं द्विचत्वारिंशद्दोषवर्जितो ग्राह्य इति शेषः । एतावता द्विचत्वारिंशद्दोपाः सूचिताः, आधाकर्मणि शालिकूरदृष्टांनः, परभावक्रीतेदपालता श्रीप्रद्यु- मंगुकथा, प्रामित्ये यतिभागन्युद्धारिततैलदृष्टांतः परिवर्तिते पणिग्द्वयभगिनीदृष्टांतः, मालापहृते दंपतीदृष्टांतौ, आच्छेद्ये गोपकथा, न्मीयवृत्ती अनिसृष्टे द्वात्रिंशन्मित्रकथा, धात्रीपिंडे संगमस्थविरकथा, दूतीत्वे शय्यातरीपुत्रीकथा, निमित्ते श्रवणकथा, क्रोधादी घेत्ररक्षपकादिकथा,
नयनांजनादौ चंद्रगुप्तभोजनांतर्भोजिक्षुल्लकद्वयकथा, योगे आर्यसमिताचार्यकथा, छर्दिते मधुबिंदुदृष्टांतः । एवंविधः साधुर्भवतीति, योग्य ॥१७८॥
Trol इति गम्यते ॥४॥ ईयर्यादिपंचसमितिभिस्तिसृभिर्गुप्तिपलक्षितः, गुणानां मूलोत्तरगुणरूपाणां सदावामो भवति, तपोविधाने बाह्याभ्यंतररूपे
नित्यमुचुक्तो निर्ममोऽकिंचनश्च । तपःफले च वसुदेवप्राच्यभवदृष्टांतः, ननु नंदिषेणभवे भिक्षाचरकुलोत्पन्नस्यापि वर्णज्येष्ठत्वं, वसुदेवत्वे च ol यदुवंशोत्पत्त्या प्राधान्यमन्यत्रापि श्रूयते, तदत्यंतहीनकुलोऽपि कश्चन तस्मिन्नेव भवे देवानामपि पूज्यो द्विजन्मनामपि मान्यः कथ्यः ।
एवंविधविकल्पदलनाय मातंगदारकहरिकेशिबलर्षेः कथा, तपोविधानमपि क्षमासमायुक्तं मुक्तिफलदं, तच्च गजसुकुमालदृष्टांतेन ज्ञेयम् । ॥५॥ मासिक्यादयः प्रतिमा अभिग्रहविशेषाः साधूनां द्वादश स्युः ताश्च साधुः परिपूर्णदशपूर्वधरो जघन्यतो नववस्तुन्यधीती विशिष्टसंहननयुक्तो महासत्त्वो व्युत्सृष्टदेहो जिनकल्पिवदुपसर्गसहोऽलेपकृतभोजी गुर्वनुज्ञया गच्छानिष्क्रम्य प्रतिपद्यते, सस चाद्यप्रतिमायामन्नपानयोरेकैकां दत्तिं मासं यावद् गृह्णाति, एवं चैकैकमासवृद्ध्या एकैकदत्तिवृद्ध्या च सप्तम्यां सप्त मासान् । यावदन्नपानयोः प्रत्येक सप्त दत्तीगृहणाति, ततस्तित्रः प्रतिमाः सस रात्रिक्यो भवंति, तत्राद्यायां चतुर्थभक्तैः ।
पारणदिनविहिताचामाम्लैरपानकैः प्रतिपद्यमानो ग्रामाद्बहिर्त्तानशयः पार्श्वस्थो निषण्णो वा निष्प्रकंपो दिव्यादीनुपसर्गान् सहते, Thiol द्वितीयापि सप्तरात्रिक्येब, नवरं उस्कटिकासनी लगडशायी वा, लगडे वनकाष्ठं तद्वत् शिरः पादौ च भूमौ लगयति, न तु foll
कटीतटमित्यर्थः देहायत्तस्थानो वा तिष्ठति, तृतीयाऽध्येवं, नवरं वीरासनी वा गोदोहासनी बा कुब्जाम्रवद्वा तिष्ठति इति, तिस्रः Sahiriend बनसमकामानिया
माया साकारा महारात्रिकी तस्या ग्रामादबर्हिर्नगगवाहिया स्थित प्रलंबितपाणिरेपानकषष्ठभक्तं प्रतिपयले
एकादशी अहोरात्रिकी तस्मी ग्रामातर्हिर्नरागाईबहिन