________________
So
बाधिदुर्लभेति गम्यं, कुत्रन्याह- "जिणदेमियंमि'त्ति विजितरागद्वेषादिभिस्तीर्थकरैः प्ररूपिते दुर्गतिनिपतज्जंतुजातसमुद्धरणसमर्थे सकलमलकलंकबिकले च, अथ तत्र-बाधिप्राप्तावपि प्रवज्यापरिणामस्तु सुकृतपुण्यम्यैव प्राणिनो यदि स्तातहि स्यादिति गाथार्थः । अत्र बोधिद्वारे ऋषभदेवचरित्रं, दुर्लभबाधित्वं च उदायिनृपमारकार्हदृत्तद्दष्टांती, प्रवज्यादुधापत्वं च मालिप्रत्याप्टनदृष्टांता ज्ञेयाः ॥२॥
सा पुण दुष्परिअल्ला पुरिसाण सया विवेगरहिआणं । वोढब्बाई जम्हा पंचेव महब्बयवयाई ॥३॥ राईभोअणविरई निम्ममत्तं सएऽवि देहंभि । पिंडो उग्गमउप्पायणेसणाए सया सुद्धो ॥४॥ इरिआइपंचसमिईहिं तीहिं गुत्तीहिं तवविहाणंमि ! निच्चुज्जुतो अममो अकिंचणो गुणसयावासो ॥५॥ मासाइआ उ पडिमा अणेगरुवा अभिग्गहा बहवे । दवे खित्ताणुगया काले भावे अ बोद्धब्बा ॥६॥ जावज्जीवममज्जणमणवरयं भूमिसयणमुदि । केसुद्धरणं च तहा निप्पडिकम्मत्तणमपुवं ॥७॥ गुरुकुलवासो य सया खुहापिवासाइआ उ सोडवा । बावीसं च परीसह तहेव उवसग दिवाई ॥८॥
सेति पूर्वगाथोतरार्द्धकथिता प्रव्रज्या दुष्परिपाल्या, अत्र हेतुमाह - पंच महावतान्येव व्रतानि, न त्वणुव्रतानि, त्रसस्थावरसूक्ष्मबादरजंतुजानपरित्राणविधानरूपमाद्यं व्रतं, क्रोधलोभभयहास्यैरप्यसत्याभाषणरूपं द्वितीयं, अन्यादत्ताल्पबहुस्थूलाणुसचित्ताचित्तवर्जनरूपं MO तृतीयं, दिव्यौदारिककामत्रिविधत्रिविधपरित्यागरूपं तुर्य व्रतं, स्थूलसूक्ष्माल्पबहुसचित्ताचित्तपरिग्रहपरित्यागरूपं पंचमं व्रतं, एवंरूपाणि fol
ब्रतानि निर्विवेकर्जनैः कथमूद्यते ? इति द्वितीयगाथोक्ता प्रव्रज्या दुष्करताऽत्र समर्थिता ॥ रात्रिभोजने बिरतिः निरोधः कार्यः, ननु No रजनीभोजनविरतिर्देशविरतानामप्यस्ति तत्वज्यायां को विशेषः ?, उच्यते, प्रद्रजितस्य हि चतुर्भगप्रोक्तस्यापि निशाभोजनस्य निषेधर्भ । P तद्यथा-रात्रौ गृहीतं रात्रौ भुंक्ते ? दिबा गृहीतं गत्री भुंक्ते । इति द्वौ भंगौ सुप्रतिपाद्यौ गत्री गृहीतं दिवा भुंक्ते, अयं भंगो गत्री रपिंडग्रहणानधिकागत्परिहार्यः ३. दिवा गृहीतं दिवा भुक्ते, इत्यस्मिन् दिवा. गृहीते रात्रौ च पर्युषिते द्वितीयदिनपरिभोगेऽयं भवति,
साधूनां सन्निधिपरिहागत् ४. इति चतुर्भगप्रोक्ता निःशेषा अपि निर्विवेकानां दुष्कराः । निर्ममत्वं स्वदेहेऽपि, आस्तां
:08
॥१७७॥