SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ च । निजद्धर्या बर्द्धयन् कामं, कामं कोशाप्रियाहृदि ॥११॥ श्रुतकेवलिभिः पडिभम्नः सदाचरणग्यिम् । नाम्न्यस्निपक्षा जेनी बाक, 10 प्रशस्नि ११ भ्रमरीबाभ्रमयद् भुवि ॥१२॥ दशपूर्वभृतामाद्या, जयत्यार्यमहागिरिः । यम्योन्नतिग्नुलवयाऽन्यैः सच्चरणचार्गिभः ॥१३॥ श्रीमुहम्नी मुहस्तीव, जिनग़जस्य शामने । चित्रं त्वनेन भूपालो, निजद्वारि नियन्त्रितः ॥१४॥ श्रीमुस्थितगणाधीशः, स्वनामसदृशं जनम् । श्रीमान् सुप्रतिबुद्धश्च, चक्रतुर्देशनावशात् ॥१५॥ अथ गण : कोटिकनामकोऽभूतंजम्बिमहत्युदयाद्रितुल्यः । यत्रैन्द्रदत्तो रविराविग़मीभव्याम्धुजन्मप्रतिबोधकर्ता ॥१६॥ शिष्यः मिहगिरिम्तस्य, श्रीरोहणगिरिप्रभुः । यत्र बज्राकरे बज्र, इव वाऽभवद्विभुः ॥१७॥ foll वज्रम्वामी नवा वज्रो, ब्रह्माष्टादशकाणभृत् । मुक्मिण्यर्मिकया नैब, यः कथंचिन्नियंत्रितः ॥१८॥ उद्दामधामवयधाम बभूव नाम, श्रीवज्रमन al इति तस्य विनेयरत्नम् । यच्चन्द्रमुख्यमाभांवरक्षभाभृन्मौलिवदाप बसतिं दुग्वापरूणाम् ॥१९॥ नागेन्द्रचन्द्रनिवृतिविद्याधरमंजकाश्च 10] चत्वारः । शिष्यास्तस्याभूवन् मर्यादायां नदीनालाः ॥२०॥ मंज्ञाकपायविकथानरकादिकायुबंद्धार्तगैद्रभवभदचयं निषष्टुम् । य द्रव्यकर्मचरधर्मकथानुयोगास्ते जज्ञिरे किल चतुर्मितमूर्तिभाजः ॥२०॥ थीवज्रमनदृढमूलकृतप्रतिष्ठश्छायां सदा विदधात्यतिरम्यकपाम् । पुणैरिद प्रमृमरः सुरभिर्यशोभिश्चन्द्राख्यया विजयवानयमम्ति गच्छ: ॥२१॥ तत्र श्रीतलबाटमन्दिरमहागजालुकस्याग्रतो, वादंग मप्रतिपक्षमक्षततमं कुर्वन् सदस्यः समम् । संजातैकपदः समभिहितः प्रद्युम्नमूरिः प्रभुः, मूर्योऽयं जयताजडेऽपि गुचिमद्यन्नामविम्यं मयि । ४॥२२॥ तस्माद्गतेष्वथ च भूरिषु सूग्षुि श्रीचन्द्रप्रभः प्रभुरभूद् गुणरलभूमिः । जिह्वाङ्कुशीभिरानिशं कविभिः खनाद्भिः, प्राप्तानि तानि न यतः परिनिष्टितानि ॥२३॥ पट्टे तस्य धनेश्वरः प्रभुरभूच्चारित्रलक्ष्मीपुणा (सुमा) कल्पोऽनल्पविकल्परम्यविहृतिः शुद्धाहृतिः प्राच्यवत् । श्रीमत्पापुल (भूमि) वित्तसमयूपुर्या तु देवी (व्याः पुरा) देवीभूतगुम्प्रदत्तमिव यो मन्वं फलाढ्यं व्यधात् ॥२४॥ तेनाहितं पतनतो fol, विरताप्रबोधं, वक्ति स्वयं हि समयूपुरपट्टदेवी । किं महे मनुजबोधविधौ वयं तु, श्रीमद्धनेश्वरगुरोर्गरिमाणमस्य ।।२५।। शिप्यास्तस्याथ 10 चत्वारस्तत्त्वारब्धसुचेतसः । श्रीवीरशान्ति र देवेन्द्र ३देवपूख्यिसुरयः४ ॥२६।। श्रीशान्तिसूरिर्निजशान्तवाक्यामृतेन तत्कालजनानपुष्यत् । 10 वंशेषु तेषां मुमनस्त्वमद्याप्यस्तीति चित्रं हृदि कस्य न स्यात् ? ॥२७॥ ज्ञानेन रूपेण च देवभद्रस्ततो गणाधीश्वरदेवभद्रः । श्रुतामृतं पीतमनन्तमन्तःसभं शुभं यः शुभमुज्जगार ॥२८॥ हस्ते पुस्तकमस्ति शस्तमुदयत्पद्मश्च धर्मध्वजः, कीत्तिर्घोषवती सदापि विशदा
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy