SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ श्री पञ्चदशौषधीः ॥७॥ तदुक्तं तत्तथा कुर्वन्नन्यदा चैत्यमागमत् । दृष्टः पुष्कलिनाम्नाऽहं, श्रावकेण नमन् जिनम् ||८|| सोऽपृच्छच्च मुनि मोशालिनं गुणसागरम् । चैत्येऽस्यागमने दोषः, कुण्ठिनोऽस्य भवेन्नवा ? ॥९॥ मुनिरुचेऽस्य को दोपो, दुरतो नमतो जिनम् ? । अद्यापि श्रीप्रद्यु चास्य कर्मास्ति, कुक्कुटुत्वभवपदम् ।।१०|| तदकर्ण्यमथाकर्ण्य, हृदि खेदमहं दधत् । वोधितः पुनरप्येवं, गुरुणा कगुणावता ॥११॥ तदा मीयवासी नदीमा नुनि बालिकाशनो मृतः । भावी त्वमीश्वरो नाम, गजा राजपुरीश्वरः ||१२|| तृष्टोऽहमिदमाकर्ण्य, तत् सर्वमनुभूय च । ततो ४४ऽधुना विभुं वीक्ष्य, जातिस्मरणमाप्नुवम् ॥१३॥ मंत्रिणः कथयित्वेत्थमीश्वरो जगदीश्वरम् । नत्वा गत्वाऽथ संगीतमविगीतं व्यधापयत् ॥१४॥ ॥१७३॥ In विभौ तु बिहते तत्र, स प्रासादमकारयत् । विम्बमप्रतिबिम्बं च, सम्प्रीतः प्रत्यतिष्ठियत् ॥१५॥ यत्कुक्कुटवरेणायमीश्वरेण तथा कृतः । ततः ख्यातमभूत्तीर्थ', कुक्कुटेश्वरसंज्ञया ।।१६।। कुक्कुटेश्वरतीर्थस्य, निर्माणात् कर्मणां क्षये । क्रमाद्भाबीश्वरो भूमीश्वरः सिद्धिपुरीश्वरः 10 ॥१७॥ इति श्रीकलिकुण्डाग्ख्यकुक्कुटेश्वरतीर्थयोः । अनुध्यानोद्भव धर्म, कुर्मः प्रद्युम्नसूरयः ॥१८॥ इत्यस्यां विवृतौ श्रीमत्प्रद्युम्नस्य कवेः र कृतौ । अपूरि दशमं द्वारं, धर्मसर्वस्वदेशना ॥१७॥ श्रीदेवानन्दशिष्यश्रीकनकप्रभशिष्यकः । समरादित्यसंक्षेपकर्ता वृत्तिमिमां व्यधात् ॥१॥ बादीन्द्रदेवसूरेवंशे श्रीमदनचन्द्रगुरुशिष्यः । प्रथमादर्शेऽदर्शयदेनां मुनिदेवमुनिदेवः ।।२।। श्रीप्रव्रज्याविधानप्रकरणतिलकस्यास्य वृत्तिं विधाय, प्राप्त किञ्चिन्मया यत् मुकृतमकृतकला रयोगशुद्ध्या विशुद्धम् । तेनायं भव्यलोको भवतु भवभवभ्रान्तिशीतोपशान्तौ, धर्मे जैनेन्द्रधर्मे दिशदलविशदस्वान्तवृत्तिप्रवृत्तिः ॥३॥ | किञ्च-आकिञ्चन्यबतापि याचकजनो येन स्वतुल्यः कृतः, कारण्यं विविधोपसर्गजनकेऽप्युक्त्यै—वे दुर्जने । एकेनायखिला परीपहचमूः साऽपि द्रवाद् द्राविता, श्रीसिद्धार्थनरेन्द्रनन्दनजिनोऽव्यात: स वीरस्विधा ॥४॥ श्रीमद्वीरजिनेन्द्रस्य, विबुधानां सदास्पदम् । सुधायाः सधा श्रीसुधाऽभूद्गणाधिपः ॥५॥ अनम्बूकृतवाग्जम्बूस्तस्य शिष्यः प्रशस्यधीः । नान्यो ऽस्मान्मुक्तिकामिन्या, कामितोऽस्मिन्ननेहास ॥६॥ जम्बूकथाप्रबंधैर्यः, स्तेनो न्यायेन संयतः । मोऽभूत्तत्प्रभवः पूर्वप्रभवः श्रुतकेवली ॥७॥ शय्यम्भवो भवोदन्वत्तारणे तरणीनिभः 182 दशवैकालिकग्रन्थं, निर्ग्रन्थोऽपि व्यधादथ ॥८॥ यशोभद्र वितन्वानं, यशोभद्रं विभुं स्तुभः । कर्मसंग्रामनाभ्यां, सम्भूतविजयं तथा ॥९॥ श्रीभद्रबाहपादेभ्यो, नमो यैर्विहिता हिता । आवश्यकादिग्रन्थानां, नियुक्तियुक्तिसंगता ॥१०॥ नमः श्रीस्थूलभद्राय, या गा_स्थ्ये व्रतेऽपि
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy