SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ क्रियतां मयि ॥२४३॥ गुरणा दीक्षितश्चेष, श्रामण्यं पर्यपालयत् । क्रमात् कर्मक्षयं कृत्वा, निर्वाणं च गमिष्यति ॥२४४॥ अप्रमना १० धर्म | गडदत्तो, यथाऽयं सुखभागभूत् । भावता यत यस्तबल्लभन्ते परमं पदम् ।।२४५।। इत्थं सुन्दरभूपनन्दनमुनेर्गेहस्थितिव्यतस्तंन । स्त-१ सर्वग्वं नभगिन्यवञ्चनफलां मत्वा रतिमास्थिताम् ॥२४६॥ बोधस्यावसरे तु भावत इमां प्रेमावनद्धप्रियां, मोहद्रुच्छिदुरां महाव्रतफलां कः स्यात् ।। प्रमत्तो मुनिः ? ॥२४७।। इत्यस्यां विवृतौ श्रीमत्प्रद्युम्नस्य कवेः कृतौ । मोहक्षितिगहोच्छेदा, नवमी द्वारपूर्यत ॥२४८॥ अथ दशमं धर्मसर्वस्वदेशनाख्यं द्वारमारभ्यते, - खणभंगरे असारे मणयभवे अब्भपडलसारिच्छे । सारं इत्तियमित्तं जं कीरइ सोहणो धम्मो ॥२६॥ क्षणभंगुरे शूलविषविषधरविशूचिकानलशस्त्रवातपित्तश्लेष्मोद्रेकसन्निपातादिभिः अत एव चासारे-तुषमुष्टिकल्ये मनुजत्वे मानुष्यभवे, औपम्यमाह-अभ्रपटलसदृक्षे, यथाऽभ्रपटलं कुतोऽप्यायातं क्वापि च गतं चेति न ज्ञायते तथा छद्मस्थेन मनुजत्वमपीति भावः, सारमेतावन्मात्रं यत् क्रियते शोभनो धर्म:- सर्वविरतिरूप एव, एतावता प्रकारेण मनुष्यभवासारत्वं सद्धर्मकरणं च बदता ॐ सकलप्रकरणार्थनिर्वाहोऽप्युपन्यस्त इति मतिमभिर्विचार्य ।। इह केचिन्महात्मानः सम्यक् परिज्ञातसर्वज्ञागमाः स्वयंविदिततत्त्वाः । Mo] सद्धर्मस्थिरमानसाः परं जीवं: अविदितपरमार्थतया धर्मेऽस्थिरमपि स्थिरं कुर्वति, अत्रार्थे अभयकुमारो मंत्री दृष्टान्तः, तथाहि - अस्थिरोऽपि स्थिरो धर्मे, जीवः कार्यो महात्मभिः । यथाऽभयकुमारेण, स्वबुद्ध्या काष्ठभारिकः ॥१॥ पुरा पुरे राजगृहे, श्रीश्रेणिकनृपांगजः । नाम्नाऽभयकुमारोऽभूत्, सुनन्दाकुक्षिसम्भवः ॥२॥ पंचांगभूषणं राजकार्य सम्यक्त्वमुद्वहन् । जज्ञे द्वादशसंख्येषु, भूपालेषु व्रतिष्विव ॥३॥ ११ बुद्धीश्वतस्रो धर्मस्य, भिदा इव विवर्द्धयन् । यः प्राप परमां काष्ठा, मंत्रित्वश्रावकत्वयोः ॥४॥ गणभृत्पंचमः पंचमहाव्रतभृदन्यदा । सुधार समवासार्षीत् महर्षीणां शतैः श्रितः ॥५॥ निनंसवस्तमाबद्धश्रेणिकाः श्रेणिकादयः । समाजग्मुर्जनास्तस्माद्देशनां चापि शुश्रुवुः ॥६॥ घनागमात्ततः स्वादु, संघरं विनिपीय ते । गततृष्णा निजनिज, वेश्मागुश्चातका इव ||७|| कोऽप्युदिग्नोऽन्यदा काष्ठभाराकर्मभरादिव ।। स्य प्रभो पार्ने प्रावजकाष्ठभारिक ॥४॥ भिक्षावार्थमहत्यस्मिन्नुपहासरूलनी जागः विरामी मानीसहिमशक्त्वाऽराशीद ।
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy