SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ श्री 81 मुनिष्वेनं ददर्श मः ॥२१८॥ युग्मम् ।। गत्वा नत्वा च लब्धाशीरूपाविक्षत् तदन्तिके । पप्रच्छायसरं वीक्ष्य, चैवं विनयवासनः ॥२१९॥ प्रभो ! प्रव्रज्या 3 केऽमी नराः पंच, रूपयौवनशालिनः । वैराग्यमार्गमापनाः, स्वतो दीक्षां जिघृक्षवः ? ॥२२०॥ चतुर्ज्ञानधरः मोऽथ, प्रोवाच मुनिपुंगवः ।। श्रीप्रद्यु- अत्रास्ति नगरी पल्ली, भिल्लीहल्लीसकैर्युता ।।२२१॥ भिल्लभर्ता भुनक्त्येतां, धरणीधरनामकः । ससैन्यश्च तदा तस्य, न्मीयवत्तौ पल्ल्यामागान्नृपात्मजः ॥२२२॥ भिल्लाधीशेन तत्सैन्ये, नाशिते तावुभावपि । युयुध्येते चिरं तेन, स्वजायाऽथ पुरस्कृता ।।२२३॥ पश्यंस्तांश्च शराधीशः, कुमारेण स मारितः । सप्रिये च गते तस्मिन्, पंचैते भिल्लबान्धवाः ॥२२४॥ वैरनिर्यातनाहेतोरन्वगुरतं स्थाध्वना । गतैः शंखपुर १४ दृष्टः, कुमारः परिवारयुक् ।।२२५।। वीक्षमाणा अपि च्छिद्रं, लभन्ते तस्य ते नतु । दृष्टः म चान्यदोद्याने, जायामात्रपरिच्छदः ॥२२६॥ [10] चिन्तयत्सु बधोपाय, तेषु दष्टाऽहिना प्रिया । मृतेति स्वं तया सार्द्ध, यावत् क्षिपति सोऽनले ॥२२७॥ विद्याधरयुगेनेत्य, तावत् स्वस्थीकृता 0 च सा । प्रत्यासन्ने देवकुले, मुक्त्वा तां सोऽग्नये गतः ॥२२८|| प्रच्छन्नास्तत्र पंचापि, सन्ति लब्धच्छला अमी । भ्रातृघातकघातार्थ', A लब्धावसरतोषिणः ॥२२९।। अमीषां च कनिष्ठेन, प्रदीपश्चिरगोपितः । प्रकाशितोऽय सा वीक्ष्य, तं तस्मिन् नन्वरज्यत ॥२३०॥ ऊचे च भव मे भर्ता, स प्राहेच्छाम्यहं ननु । परं जानाति ते भर्ता, यदि तन्मे न जीवितम् ।।२३१॥ सोचेऽहं निहनिष्यामि, त्वत्प्रत्यक्ष निज पतिम् । ततो निर्बापितो दीपः, म समेतश्च बहिन्युक् ॥२३२।। उवाच च मयोद्योतो, दृष्टः सोचे त्वया प्रिय ! स्वकरस्थं ज्वलद्वक्युद्योतो दृष्टो भविष्यति ॥२३३॥ खड्गं तस्याः सम]ष, यावज्ज्वालयतेऽनलम् । तावदाकृष्य सा तस्य, कण्ठे घातममुंचत ॥२३४॥ कृपाणमपहस्त्यैष, Ma कृपालुस्तमवंचयत् । निजांगजानामाख्याय, तत्तादृक् चरितं स्वयम् ॥२३५॥ एतद्विलसितं बीक्ष्य, निरपेक्षं सुदागुणम् । एते ममान्तिके ही पंचाप्यागुर्वेराग्यसंगताः ।।२३६॥ आकर्येति स्वकं वृत्तं, सम्भ्रान्तो भूपभूहृदि । दध्यावहो महेलानां, चरित्रमतिदारुणम् ।।२३७॥ Trol विषव्याघाहिशार्दूलशरभार्कजरक्षसाम् । हेलयाऽऽभिर्महेलाभिश्चरितं त्वरितं जितम् ।।२३८॥ तदहो अधमत्वं मे, यदस्याः कारणान्मया । 10 अपकीर्तिरीचक्रे, कुलं च मलिनीकृतम् ।।२३९॥ तावत् स्फुरति वैराग्यं, लज्जा शीलं कुलं यशः । दमो गुरम्यः शंका च, यावन्न स्वीवशो नरः ।।२४०॥ दृष्टनष्टाखिले द्रव्ये, सुखदुःखसमाकुले। द्राक् संयोगवियोगाढ्ये, संसारे हि सुखं कुतः ? ॥२४१॥ इत्यादि भावयन्नेष, परं 0 र संवेगमागमत् । नत्वाऽऽह भगवन्नेतच्चरितं निखिलं मम ॥२४२॥ एतद्बन्धुनिहन्ताऽहमुद्विग्नो भवबासतः । तद्दीक्षायाः प्रदानेनानग्रहः
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy