SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ श्री व्रज्या० प्रद्यु यवृत्ती २६८८ नरविमानस्थवधूतययुतं सुतम् ॥ १९२॥ भोजनान्तरं पृष्टः सर्ववृत्तान्तमंगजः 1 आख्यत् पित्रे खिदाहर्षभयविस्मयदायकम् ॥१९३॥ अन्या मानिनीमानम्लानि कृन्मलयानिलः । प्रावर्तत वसन्तर्तुः कर्तुमुन्मादिनं जनम् ॥१९४॥ गतेऽथ मुन्दरे राज्ञ्युद्याने सुरभिसुन्दरे । तमन्वगात् समग्रोऽपि जनः परिजनस्तथा ॥ १९५ ॥ कुमारोऽपि मुहृद्वर्गसहितः प्रिययाऽन्वितः । निरीक्ष्यमाणः पौरीभिरगादुद्यानमुद्यतः ॥ १९६॥ मारोपमः कुमारोऽथ, रतिप्रतिमया तया । समं मदनमंजर्याऽरमताराममध्यमः || १९७॥ स्थित्वा चिरं विनोदेन, कुमुमावचयान्वितः । कुमारः सुचिरं स्थित्वा, यावन्किल चलिष्यति ॥१९८॥ तावदाशीविषेणैषा, दष्टा मदनमंजरी । दष्टा दष्टेति जल्पन्ती, पत्युत्संगे पपात सा ॥ १९९ ॥ यावन्मन्त्रादिभिस्तस्याः, प्रतिकारं करोत्ययम् । विपमेण विषेणैपा, तावज्जज्ञे विचेतना ॥ २०० ॥ कुमारो मूर्च्छितो लब्धचेतनो विललाप च । स्वां संवृत्य स्वयं चित्यामशून्यामकरोदथ || २०१॥ तत्र प्रियतमां क्षिप्त्वा स्वं च प्रक्षेप्तुमुद्यतः । सन्धुक्षाप्य त्वमौ यावज्ज्वलनं ज्वलयिष्यति ॥ २०२ ॥ तावत् खेचरयुग्मं द्राक्, तत्रागाद्गगनाध्वना । अपृच्छच्च कुतो हेतोः स्वं क्षिपस्याशुशुक्षणौ ? ॥२०३॥ स प्राह प्रेयसीयं । १ मे, प्राणास्ते प्रथमं गताः । कुणपोऽस्मि च तद्धीनः, संगतं ज्वलनं ततः ॥ २०४ ॥ त्वत्प्रियां जीवयामीति, प्रोच्य खेटयुगेन सा । अभिमन्त्रय जल | सिक्ता, निद्राक्षय इवाबुधत् ॥ २०५ ॥ सुसंवृत्तशरीराऽथ किमेतदितिवादीनी । सुमुत्तस्थौ क्षणादेव, कुमारस्य मुदा ममम् ॥ २०६ ॥ विद्याधरयुगे तस्येत्युपकृत्य गते सति । तस्मिन् स सप्रियः प्रत्यासन्नदेवकुलेऽगमत् ॥२०७॥ आनये वह्निमनाय यावत्तावदिह त्वया । स्थेयं प्रोच्येति तां यावत्, वह्निमादातुमेति सः ॥ २०८॥ तावद्देवकुलेऽपश्यदुद्योतं विस्मयावहम् । आगतेन च सा प्रोचे, मयोद्योतोऽत्र दीक्षितः | ॥ २०९ ॥ सोचे निजकरस्थाग्नेर्ज्वलितस्य समीरणात् । संक्रान्तो भवतोद्योतः प्रियं ! दृष्टो भविष्यति ॥ २१० ॥ तदा खड्गं समर्प्यसौ, महीनिहितजानुकः । धीरो धमत्ययं यावद्धनंजयमधोमुखः ॥ २११॥ तावत्कराग्रतस्तस्याः करवालं महीतले । पपात निष्परीवारं स पप्रच्छ च तामृजुः ॥ २१२ ॥ सा प्राह मनसा मोहात्, पपातासिर्ममाग्रतः । प्रज्वालय ज्वलनं तत्र, गमिता रजनी च सा ॥ २१३॥ प्रातः स्वभवनं गत्वा, दम्पती मुदिताविमौ । कथयामासतुर्वृत्तं वृत्तान्तं खेदहर्षदम् ॥ २१४ ॥ उभयोरपि सम्पन्नसमग्रहितयोस्तयोः । ययौ सुखमयः कालः, पंचगोचरचर्यया ॥ २१५ ॥ वाहकेल्यां गतोऽन्येद्युरश्वेनापहृतो वने । तं विमुच्य भ्रमन्नेकं, जिनवेश्म व्यलोकयत् ॥ २१६ ॥ तत्र साहसगत्याख्यं, चारणश्रमणाधिपम् । बहुभिः श्रमर्णैयुक्तमुपयुक्तं सदागमे ॥ २१७ ॥ धिष्ण्येशमिव धिष्ण्येषु, मणिष्विव च कौस्तुभम् । द्रुमेष्विव च कल्पद्रु, ॥१६८॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy