SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ श्री कुमारी नेत, बंगदिदा गरम् । अर्धत देण हनवानिमं मर्मस्पृशा ततः ॥१६७॥ मयां पपात दस्युः स, जीवशेषाऽब्रवीदिदम् । प्रव्रज्या मलिम्लुचो यो दुर्जेयो, दुर्योधनोऽहमेब सः ॥१६८|| चित्तेन रञ्जितोऽहं ते, दृष्ट्वा निर्भीकचित्तताम् । सविक्रमा महाभाग !, शृण्वकं वचनं श्रीप्रद्यु- मम ॥१६९॥ अहं जीवितशेषोऽस्मि, त्वदीयेन पतत्त्रिणा । परं प्रसन्नो यद् घातो, वैरिणोऽपि प्रशस्यते ॥१७०॥ कथयामि हित वाक्यं, तत्वं न्मीयवृत्तौ समबंधारय । कुर्यास्तथैव यद् दृष्टो, मया सत्ववतां परः ॥१७॥ वामेनास्य गिरेः सिन्धुद्वयान्तर्देवमंदिरम् । अस्त्यस्य पश्चिमे भागे, 8 सज्जिता तलिना शिला ॥१७२शा तो प्रेर्य-बामतो भूमिगृहे कार्य प्रवेशनम् । जयश्रीनाम पल्यस्ति, तत्र मे नवयौवना ॥१७३॥ द्रव्यं च बहु ॥१६॥ तत् सर्व, कुर्वीथाः निजहस्तगम् । त्वया काष्ठानि देयानि, मदीये जीविते गते ॥१७४।। एवं वदन्नयं दस्युः, सहसा प्राप पंचताम् । कुमारो मे-10 लयित्वाऽस्य, दारूणि दहनं ददौ ।।१७५।। गतो रथमथारुह्य, तदाख्यातप्रमाणतः । शिलामुद्घाट्य शब्दं स, विदधे दस्युयोषितः ॥१७६॥ द्विधापि रमणीया सा, समागत्य तमालपत् । कोकिलामधुरालापं, यदेहि गेहमध्यतः ॥१७७॥ तद्रूपं प्रेक्षमाणोऽसौ, सानन्दं नृपनन्दनः । इतो मदनमंजर्याऽपहस्तेनास्तलज्जया ॥१७८॥ ऊचे च त्वत्कृते बन्धुः, पिता माता सखीजनः । मयाऽत्याजि गृह तत्त्वमन्यासक्तोऽसि निस्त्रपः ।।१७९॥ तच्छ्रुत्वा धनमुज्झित्वा, रथमारुह्य चाग्रतः । गच्छन्नतुच्छधीभिल्लान्नश्यतः पश्यति स्म सः ॥१८०॥ साशंकोऽथ दिशः पश्यन्नपश्यन् मदवारणम् । शुभवर्ण' महाकाय, तरुभंगप्रभंजनम् ।।१८१॥ तं वीक्ष्य सहसोद्विग्नां, चित्ते मदनमंजरीम् । सम्बोध्योत्तार्य च रथाच्धचाल कलभं प्रति ॥१८२॥ उत्तरीये पुरो न्यस्ते,, सिन्धुरे वेधदायिनि । कुमारः कुशलः शिक्षावशेनेनं दशे व्यधात् ।।१८३॥ सुचिरं खेदयित्वा तं, भयभीतं विमुच्य च ! रथारूढोऽग्रतो व्याघ्र, व्यात्तवक्त्रं व्यलोकत ॥१८४॥ रथं हित्वा भुजं वाम, पटेन परिवेष्टितम् । मुखे तस्य (क्षिइका) परेतं तं, कृपाण्या निष्कृपो व्यधात् ॥१८५।। पुरो व्रजन्नथ श्याम, फणामण्युग्रभासुरम् । सोऽपश्यद् दृग्विषं सर्प, दूरादपि of पराङ्मुखम् ॥१८६॥ दृग्बन्ध मुखबन्धं च, विधाय सोऽनवद्यया । विद्यया खेदयित्वा तं, त्यक्त्वा 'चाचलदग्रतः ॥१८७।। इत्थमुल्लंघ्य कान्तारं, कान्तारंजनकोविदः । जितशंखपुरं कीा, स शंखपुरमासदत् ।।१८८॥ तमायातं नृपो मत्त्वा, पुनर्जातमिवांगजम् । प्रत्युज्जगाम तं चैष, ननाम लुठदंगणः ॥१८९॥ तदा पल्लीपतित्रस्तं, कुमारस्याखिलं बलम् । अपरेण पथा पुर्या, तत्सेवायामिवागमत् ॥१९०॥ अथ सर्वसहाधीशस्तदुच्चैर्गोपुरं पुरम् । मंचातिमंचकलितं, कारयामास तत्क्षणात् ॥१९१॥ प्रावेशयदथी हस्तिस्कन्धारूढं महामहात् । नृपोर In ||१६७॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy