________________
बिलोकितौ ॥१४॥ दध्यावगडदत्तोऽथ विपक्ष प्रेक्ष्य दुर्जयम् । बलेनापि च्छलेनापि, निहन्तव्या हि शत्रवः ॥१४२।। ध्यात्वेति सावधाना- 7 अप्रमत्तत्वे विज्या भूत, प्रोचे मदनमंजरीम् । विहितकारश्रृंगारोपविश त्वं मगामा १४ ॥ तथा बड़े या तस्याः , ऐशा रूपमनुत्तमम् । हतः पूर्व' स अगइदत्तः पीपदी मारेण, कमारेणान पत्रिणा ॥१४४|| स पृथ्व्यां पतितः प्राह, नाहमस्मि त्वयाऽऽहतः । मारेण मारिते चक्रे. भवता मतमारणम ॥१४६॥ पीयवृत्तौ इत्युक्त्वाऽस्मिन् यशः शेषे, कुमारो याबदीक्षते । तावत्कोऽपि कुतोऽप्यस्ति, नैव दैवप्रपंचतः ।।१४६।। एकेनैव रथेनाथ, समुल्लंघ्य स काननम्
प्राप गोकुलमेकं च, चारगोकुलसंकुलम् ॥१४७॥ ही नरौ गोकुलादेत्य, कुमारमिदमूचतुः । कुतस्त्वं ? कुत्र याता? स, प्रोचे शंखपुरे गमी ५१६६॥ प्रा
TO१४८॥ यदि त्वं सप्रसादस्तदारामपि सह त्वया । तत्रायाव इति प्रोक्ते, ताभ्यां सोऽवददौमिति ॥१४९॥ संयोजयन्नथ प्रोचे, ताभ्यामध्वेष
दुर्गमः | चौरो दुर्योधनो नाम, यदाऽऽस्ते सान्वयाभिधः ॥१५०|| मतेभो दृग्विषः सों, व्याघ्रश्वास्ति सुदारुणः । अन्येऽपि श्वापदाः o रास्तदन्येनावना बज ||१५१॥ कुमारः प्राह मा भैष्ट, नये शंखपुरे सुखात् । श्रुत्वेति बहवश्वेलुः, समं तेन च सार्थिकाः ॥१५२।। तदा है कश्चिज्जटी भस्मोद्धूलितः शूलमुद्वहन् । प्रतिचाकसंयुक्तः, करे बिभ्रत् करण्डिकाम् ॥१५३॥ महाव्रती प्रशस्तः स, समेत्य नृपनन्दनम् । ऊचे शंखपुरे तीर्थे, दर्शनार्थमुपैम्यहम् ।।१५४॥ दत्ताः सन्ति कियन्तोऽपि, दीनारा मम धार्मिकैः । तान्निधेहि रथे येन, बजामो निर्भयं वयम् ॥१५५॥ बहूदित्वेति स द्रव्यनकुलं कुलपांशनः । कुमारायार्पयामास, प्रवरा दददाऽऽशिषः ॥१५६॥ गायन्नृत्यन् जन्तुजाति, गत्या रावैश्च हासयन् । कथाश्च कथयन्नेष, पथि सार्थमरंजयत् ॥१५७।। तस्मिंस्तपस्विवेषेऽपि, व्यश्वसीन्न नृपात्मजः ! अप्रेरयत् तुरंगांश्च, गहने च समागमत् ॥१५८|| तपस्विपांशनः सोऽथ, सार्थिकानित्यभाषत । अद्यातिथ्यं करिष्यामि, सर्वेषां भवतामहम् ॥१५९॥ वर्षारात्रे स्थितो त्राह, गोकुले बहुगोकुले । अत्रायान् मध्य एतस्यारण्यस्यासन्नमेव तत् ॥१६०॥ एवं निमन्त्र्य शीघ्र स, गत्वाऽऽगच्छत् स मश्करी । दधिदुग्धघृतादीनां, पूर्णैर्भाण्डैर्महत्तरैः ।।१६१॥ कुमारोऽनेन विज्ञप्तो, मधुरैर्वचनैस्तदा । अद्यास्माकं कृपालो ! त्वं, कर्तुमर्हसि वांछीतम् । १६२।। उक्तं ततः कुमारेण, शिरो मे व्यथते भृशम् । अन्यच्च वतिनामन्नं, न मेऽशेनापि कल्पते ॥१६३॥ भणिताः सार्थिकाः सर्वे, कुमारे
णाक्षिसंज्ञया । यदनेनान्धं आनीतं, न तद्भोज्यं कदापि वः ॥१६४॥ अवमत्य कुमारं तं, बुभुजुः सौर्थिकाः समम् । भुक्तमात्रा विनष्टास्ते, EX भुवि पेतुरचेतनाः ॥१६५।। ज्ञात्वा तान् सार्थिकान् सर्वान्, विषन्नान् शरसंचयम् । मुंचन व्रती कुमारस्य अधाय तमद्यतSAMARINARY
56