SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ सुन्दरांगभूः ॥११६॥ आः पापे ! मां निहन्तुं कः, शक्रनोति? मतिशालिनाम् । जागर्ति परषष्ठ्या यः, स्वषष्ठयां किं शयीत सः? ॥११७|| उक्त्वेति बाला बालेषु, धृत्वा तां तद्विरागवान् । आभ्यद्राजे हतचौरस्ततवसा नाप्यसौ पुनः ॥११८॥ प्रातः पातालगेलं तदर्शितं नृपतेः श्रीप्रद्यु- पुरः । स च यद्यस्य ततस्पर्णया प्रकुरिवत्मारः १११॥ नमोऽशागदत्तायादत्त स्वमिव लोचनम् 1 सुता कमलेसनाख्या, कमलामिव मीयवृत्ती जंगमाम् ॥१२॥ शतं गजानां ग्रामाणामश्वानां पादचारिणाम् । कोशस्य च क्रभेणेष, सर्व दशगुणं ददौ ॥१२१॥ इत्थं स लब्धराज्योऽपि, यशःप्रसरवानपि । अलीकं मन्यते सर्व', विना मदनमंजरीम् ।।१२२॥ नावल्लज्जा च मानश्च, धर्मबुद्धिश्च जायते । द्विषो यावदिवेकस्य न | लगन्ति शराः स्मरात् ॥१२३।। इति स्मरार्दिते तस्मिन्नेका नारी समागता । दत्तासनोपविष्टा च, पृष्टाऽऽगमनकारणम् ।।१२४|| सोचे मदनमंजर्या, तवेति समदिश्यत । मां विप्रलम्भमूर्खालां, सिंच संगमवारिणा ॥१२५।। किंच श्रुत्वा गजक्रीडा, वधं च परिमोपिणः 183 JIO दुष्टनारीपरीत्याग, भूपतेरपि पूजनम् ।।१२६।। साधुवादं च लोकेन, क्रियमाणं पदे पदे । विस्मृता सा त्वदीयाशाबन्धाद्धति जीवितम् ११२७|| युग्मम् ।। श्रुत्वेति तस्यै ताम्बूलं, दत्त्वा रखकरकुड्मलात् । तामाह निपुणे ! वाच्या, सा त्वया मोत्सुका स्म भूः ॥१२८॥ प्रस्ताव प्राप्य सर्व हि, विधास्यामि सुसुन्दरम् । इत्युक्वा व्यसृजत्ता स, तया पाश्वासिता परा ||१२९॥ अन्यदा वाहिकारूढा, ययुरतत्तातपुरुषाः । पृष्टाश्च कुशलं पित्रोराननाश्रु विमुंचता ।।१३०॥ ते प्राहु: कुशलं पित्रोर्दुनोति विरहस्तव । यदि त्वं नैषि सपदि, ततयोः प्राणसंशयः ॥१३१|| निशम्य सम्यगित्येष, नृपं विज्ञप्य चादरात् । आदाय तनयां तस्य, तदत्तमुचितं तथा ॥१३२॥ निदेश्य शिबिरं सर्व,नगर्या बहिरेव हि । स्वयं स्थितः पुरीमध्ये, रथेनैकेन भूपभूः ११३३॥ याभिन्याः प्रथमे यामे, संगमादूतिकाऽन्तिके । प्रैष्यनेन निजः प्रेष्यः, स गत्वाऽऽन्यत् प्रयाणकम् ।।१३४॥ तया मदनमर्याः , कथिते साऽचलत्ततः । रोमांचिततनुः सख्या, सहिता च सुदक्षया ॥१३५॥ तामारोप्य कुमारण, Toll रथे प्रेर्य तुरंगमान् । सैन्ये चागम्य तत्काले, प्रयाणं कारितं, जवात् ।।१३६॥ निरंतरप्रयाणैश्वोलंध्य देशं नरेशितुः । जगामारण्यमध्येऽसौ of तदा चागाद् धनागमः ॥१३७॥ तदा च कटके तस्य, भिल्लघाटी समापतत् । तया च सहसा भग्नं, कुमारस्य बलं बली ॥१३८॥ रथेनैकेन 3 [10/ पल्या च, युतो राजसुतः स्थितः । एक एव महेभानां, यूथे पंचाननो यथा ॥१३९॥ तन्मार्गणावलीभिन्नं, भग्नं भिल्लबलं क्षणात् । भिल्लाधिपो हुढौकेऽथ, कुमारेण समं रणे ॥१४०॥ अन्योऽन्य प्रक्षिपन्तौ तौ, क्षिपन्तौ च शरोत्करम् । चिरं मध्यस्थभावेन, जयलक्ष्म्या TA ॥१६५॥ Boss:
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy