________________
TO ध्यात्वेत्युवाच बाले ! त्वं, कासि ? कस्यापि वल्लभा ? । मां कलाग्रहणासक्तं, कृतः क्षोभयसि क्षणे ? ॥३९॥ सा विकस्वरनेत्राग्या, प्रोचऽहं ८ मोहतक ग्रा०
धेष्ठिनः सुता । इहैव परिणीताऽस्मि, नाम्ना मदनमंजरी ॥४०॥ यतः प्रभृति दृष्टोऽमि, विषमायुधविग्रहः । ततः प्रभृति जातो में च्छेदः विषमायधविग्रहः ॥४१॥ तावदेव सुखं यायापि नियनि: IPL विनितेको दुःखेष्वात्मा नियोज्यते ॥४२॥ बराकाऽयं जनः४ अगडदत्तः प्राच्यैः, प्रेर्यमाणः स्वकर्मभिः । स दुर्लभजनप्रेममहाम्भोधा निमज्जति ॥४३॥ भवान्तरमणी रम्यरमनीजनवल्लभः । न रेस्यते यदि मया, मया
तदुपरस्यते ॥४४॥ श्रुत्वेति ध्यातवानेष, दशावस्था हि कामिनाम् । चिन्ता च संगमेच्छा च, निश्वामाश्चज्वरस्ततः ॥४५॥ दाहो दहेfoll ऽशुचिश्वान्ने, मूर्छाऽथोन्माद एव च । नवम्यां प्राणसन्देह, दशम्यां मुच्यतेऽशुभिः ।।४६।। प्राप्यति प्राणसन्देह, तदियं बिरहे मम । स
विचिन्त्येति तामूचे, सुधामधुरया गिरा ॥४७|| राज्ञः श्रीसुन्दरस्याहं, सुन्दरः स्वाख्ययापि हि । सुन्दर्यगडदत्ताख्यः, प्रथमः प्रथितः सुतः । ॥४८|| कला ग्रहीतुमायातः, कलाचार्यस्य सन्निधौ । त्वां गृहीत्वा गमिष्यामि, प्रवासदिवसे पुनः ॥४९॥ इत्युक्त्वाँ ता समाश्वास्य, Mor तद्रूपगुणरञ्जितः । भुवनं भवनोद्यानादायातस्तां दधद्धृदि ॥५०॥ अन्यदा राजपुत्रोऽयं, राजमार्गमधि वजन् । अश्वाधिरूढः शुश्राव, बहुलं तुमुलं पुरे ॥५१॥ दध्यौ किं क्षुभितोऽम्भोधिलितो ज्वलनः किमु ? । किं प्राप्त रिपुसैन्यं वा !, तडिद्दण्ड: पपात किम् ? ॥५२॥ इति । १ चिन्तयत्ता तैन, सहसा महसाऽद्भुतः । बलादुन्मूलितालानो, महामात्रसमुज्झितः ॥५३।। मारयन् गोचरायातान्, शुण्डादण्डेन हेलया । साक्षाद्यम इवागच्छन्, तेनैको ददृशे गजः ॥५४॥ पातयन् परितोऽप्यट्टगृहदेवकुलादिकम् । प्रचण्डः स क्षणादेव, कुमारस्य पुरोऽभवत् ॥५५॥ प्राकारादिस्थितो लोकः, कुमारं व्याजहार तम् । करिमार्गादपसरापसरेति महारवैः ॥५६।। कुमारस्तुरगं हित्वा, गजमाकारयत् कृती ।
पीलुः काल इब क्रुद्धोऽन्वधावत च तं प्रति ॥५७|| सिन्धुरस्य पुरः सोऽथ, न्यस्तवानुत्तरीयकम् । क्रुधाऽन्धश्च मदान्धश्च, विध्यति स्म स tol तन्मुहुः ॥५८॥ कुमारः पृष्ठभागे तं, प्राहरद् दृढमुष्ठिना । बली तत्र भ्रमंश्चक्रभ्रमेण तमखेदयत् ॥५९॥ सुचिर खेदयित्वा तं, वशीकृत्य च iol
भृत्यवतः । कुमारो गजमारोहदारोहकशिरोमणिः ॥६॥ तद्वीक्ष्य कौशलं भूषः, सौधसतमभूमिमः । पप्रच्छ वेत्रिणं कोऽयं, बालोऽबालो निजि देशमा नेशी सोमसोसतया तयाः। कोणापतिरुपेण हुनकदर्पदर्शक समादेष कलावासदनै वीक्ष्यते