SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ दृष्टान्तः श्री दान्तोऽपरेणापि, भारेण दमयामि तम् ॥८॥ यत् सत्यं दम्य आत्मैव, यदात्मा सैप दुर्दमः । दान्तो ह्यात्मा सुखी नित्यमिह लोके परऽपि च मयर्यात प्रव्रज्या० ॥९॥ ध्यात्वेति ध्यानचित्तोऽयं, मध्येबाहीकमण्डलम् । स्थितोऽतिभारवाहीति, तत्र जज्ञे महत्तरः ॥१०॥ महाभारममुद्धारममर्थः म श्रीप्रद्यु- महोक्षवत् । जने शेन जनेनापि, गौरवात् समदृश्यत ॥११॥ उपत्यकामुपेत्यापि, महाभारेऽवतारित । न्मीयवृत्ती न्यत्करोत्यन्यवाहीकानधिरूढानधित्यकाम् ॥१२॥ भारोद्वाहक्षमे तस्मिन्नपरे भारवाहिनः । दिवाकर दिवाभीता, इब विभ्रति मत्मरम् ॥१३॥ ॥१५८५ गणिकत्वेन वैमुख्यं, प्रायः सुमनसामपि । पश्य मालाप्रसूनानि, विमुखानि शुचीन्यपि ॥१४॥ कर्तुं किमप्यशक्तास्ते, मत्सरच्छुग्तिा अपि । Irol पात्रस्य शाकिनीवास्थुश्छलान्वेषणतत्पराः ॥१५॥ सोऽन्यदा शैलमारोहन्नायन्तं यतिमैक्षत । सदाऽपि दसमन्यैश्चादत्त मार्ग च तस्य मः १६॥ तैश्छलान्वेषिभिः प्राप्य, तच्छलं भूभुजोऽग्रतः । विज्ञप्तं देव ! दत्तोऽपि, बरोऽनेन विलोपितः ॥१७|| स आहूय महीशेन, भाषितः प्राह । o साहसी । यद्देवेन वरो दत्तोऽस्माकं भारभृतां किल ॥१८॥ ततो यद्यसमर्थत्वाद्यो मया भार उज्झितः । तं यो वहति नित्यं किं, मार्गस्तम्य न दीयते ? ॥१९॥ अथोचुरपरे भारवाहिनः क्रोधवाहिनः । नाभूत्तेन समुत्क्षितं, तृणमात्रमपि प्रभो ! ॥२०॥ तेनाथ पृथ्वीनाथेन, पृष्टेनर कथितो भृशम् । भारोऽष्टादशशीलांगसहस्राणां सुदुर्वहः ॥२१॥ अत एव समूह्यन्ते, विश्रायद्भिः परे भराः । वोढव्यः शीलभारस्तु, यावज्जीवमविश्रमः ॥२२॥ श्रुत्वेति जातसंवेगास्तेनैव सह केचन । व्रतं जगृहिरेऽन्ये तु, गृहिंधर्म जिनोदितम् ॥२३॥ मत्वति साधुना शीलभर एव सुदुर्वहः । अप्रमत्तेन वोढव्यः, सोढव्यश्च प्रयत्नतः ॥२४॥ इत्यस्यां विवृतौ श्रीमत्प्रद्युम्नस्य कवेः कृतो । व्रतनिर्वाहणाद्वारं, सप्तमं पर्यपूर्यत २५।। अथ 'क्लाषा निर्वाहकतृष्धि'त्यष्टमद्वारमारभ्यतं, तच्च गाथात्रयेणाह ता तुंगो मेरुगिरी मयरहरो ताव होइ दुत्तारो । ता विसमा कज्जगई जाव न धीरा पवति ॥२२॥ ता वित्थिणं गयणं तावच्चिय जलहिणो य गंभीरा । गुरुणो कुलायला ताव जाव ने धीरेहिं तोल्लंति ॥२३॥ दुच्चिय हुँतिं गईओ साहसवंताण धीरपुरिसाणं । बलहत्थी रायसिरी अहव पवज्जा सया म्हेरा ॥२४॥ तावत्तुंगः- उच्चस्तरो लक्षयोजनप्रमाणत्वान्मेरगिरिः, मकरध्वजो मकराकरः समुद्रस्तावद् दुस्तरो भवति, वावद्विषमा
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy