SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ कायंगलियांबीयः, प्रत, यथा धीगणां नान्यवर गुर्गम पयागशिरागन' 11114 विधा प्रथया ज्यापि धीगणां सुकति भावार्थः । विषमा नायगतिरतावावन्न धीगः, प्रान्त' इत्यत्रएप एव प्रधान, यता गर्भवास्थापि प्रकार गथियो रक्षिता भवति, अंगवीरवत्, तस्य कथा तथाr-पुरोऽभवद्वगणरयां, नाम्ना सम्बाधनो नृपः । राज्यो बयोगि पुषीणा खतौल सहस्राण्यस्य जिरे ॥१॥ अपुत्रेऽगुत्र वाऽमुत्र, प्राप्ते सुद्धा पुरी परैः । लोकः सर्वोऽपि शोकेनाकुलोऽतिव्याकुलोऽभवत् ।।२।। बभूवान्तःपुरंत शोकातुरं च सचिवाः पुनः । किंकर्तव्यजड़ा जातास्त्राता कोऽपि न. कस्यचित् ॥३॥ सत्येवं नृपतेः पत्नीमन्तवली विभावयन् । सचिवः४ | शुचिधीरेना, राज्ये तत्र न्यवेशयत् ॥४॥ तद्गर्भश्च तदाकर्ण्य, परानीकं समागतम् । सर्वपर्याप्तिपर्याप्तः, संज्ञी पंचेन्द्रियोऽपि च ॥५॥ स्वप्रदेशान ॐ बहिष्कृत्वा, स्वयमन्तःस्थितोऽपि सः । वीर्यवैक्रियलब्धिभ्यां, गृहीताचित्तपुद्गलः ॥६॥ हस्त्यश्वरथपादातसम्पातकलितां चमूम् । विकुर्वित्वा 0 परानीकेनामा सग्राममातनोत् ।।७।। विस्मितास्ते परानीकराजानो नीरपूरवत् । व्युत्सृज्य वैक्रियानीकं, दूराद् दूरतरं ययुः ॥८॥10) पुरीलोकैर्विचार्याथ, तत् सर्व देवताकृतम् । तस्याङ्गवीर इत्याख्याऽङ्गस्थवीरत्वतः कृता ॥९॥ स विक्रमसमाक्रान्तविक्रान्ताखिलशात्रयः । स्त्रीश्च कन्याश्च राज्यं च, पपौ गर्भगतोऽपि हि ॥१०॥ न चैतदत्यन्तासम्भाव्यमिति शक्तिव्यं, यदुक्तं पञ्चमांगे-जीदे णं भंते ! गम्भगए समाणे नेरइएसु उववज्जिज्जा ?, गोयमा ! अत्थेगइए उपवज्जिज्जा०, से केणद्वेणं ?, गोयमा ! से णं सन्नी पंचिंदिए सव्वाहिं पज्जत्तीहि पज्जत्तए वेउबियलडीए पराणीयं आगयं सोच्या निसम्म पएसे निच्छुभइ, वेउबियंसमुग्धाएणं समोहणइ, चाउरंगिणीए सेणाए सद्धिं संगामं संगामेइ, से गं जीवे अत्यकामए रज्जकामए भोगकामए कामकामए अत्थकंखिए रज्जकंखिए भोगकंखिए कामकंखिए अत्थपिवासा (सि)ए रजपिवासाए भोगपिवासाए कामपिवासाए तच्चित्ते तम्मणे तल्लेसे तदनवसिए तदभवसाणे तट्ठोबउत्ते तदप्पियकरणे Tic तब्मावणाभाषिए एअसिणं अंतरंसि कालं करेइ नेरइएसु उववज्जई' त्ति, भगवत्यंगे प्रथमशतके सप्तमोद्देशके ॥ कथमनेन गर्भस्भेनाप्येवं विवधति ? सदेव धीरत्वं द्वितीयगापया विशेषयति तावदेव गगनं विस्तीर्ण यावद् धीरैर्लोल्लंध्यते, तावत् समुद्रस्यापारता यावद्धीरैः नोल्लंध्यते, तावच्च गुरवः कुलाचलाः यावन्न . धीरेस्तोल्यन्त इति । किंच To १५९॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy