________________
58
श्री गतिमासादयेदयम् ? ॥१५॥ सप्तमी नरकक्षोणीमित्युक्ते स्वाभिना नृपः । अनाकर्णितकं कृत्वा, क्षणेऽपृच्छत् पुनः प्रभुम् ।।१६।। अधुना का ण ७ व्रत प्रव्रज्या गतिं गन्ता ?, स महर्षिर्जिनेन्दुना । सर्वार्थसिद्धिमित्युक्ते, पुनर्व्यज्ञपयन्नृपः ।।१७॥ द्विधा व्याकरणं हेतोः, कुतो गतिविधौ मुनेः ? 1 स्वामी निवहि श्रीप्रद्यु- जगाद तच्चित्तवृत्ते दो गतेरयम् ॥१८॥ कथं न्विति नृपेणोक्ते, युक्तिं स्वामी समादिशत् । तदा त्वदागमेऽग्रस्थी, पत्ती सुमुखदुर्मुखौ ॥१९॥ श्री प्रसन्नः नीयवृत्ती मिथ्यादृशी निरीक्ष्यैनं, ध्यानस्थं प्राहतुर्मिथः । सुमुखस्तत्र चावोचदन्योऽयं पुण्यवानयम् ॥२०॥ तपस्यतस्तपस्तीवमस्य मन्ये महात्मनः । चन्द्रर्षिः
नैव स्वर्गोऽपवर्गो वा, दूरे दूरीकृतकुधः ॥२१॥ दुर्मुखः प्राह पापीयानयमग्राह्यनामकः । अद्रष्टव्यमुखोऽश्रव्यचरित्रश्च विपश्चिताम् ॥२२॥ अयं ४४ ॥१५६॥
प्रसन्नचन्द्रोऽहितुल्यः स्वासु प्रजास्वलम् । न्यस्य बालं सुतं राज्येऽदः पाषण्डममण्डयत् ॥२३॥ शम्पासम्यात भीमेन, स चम्पास्वामिनाऽधुना । दधिवाहनराजेन, गज्यादुत्थापयिष्यते ॥२४॥ अन्तःपुरपुरन्ध्यश्चामुष्य शुष्यबला बलात् । विटैर्विडम्बयिष्यन्ते, धनं धान्यं ग्रहीष्यते ॥२५॥ सचिवैरपि चैतस्य, वैपक्षं पक्षमाश्रितः । उपेक्ष्यतं भोक्षारसौ . क्षीरकण्हक: ॥२६॥ तदाकर्ण्य यतेः कर्णतप्तत्रपुसमं बचः । समाधिराधिना तस्य, निश्चलोऽपि चलोऽभवत् ॥२७॥ संकल्पवशतः पश्यन्, विपक्ष स्वपुरः स्थितम् । योद्धुं प्रववृत्ते क्रोधाद्, उद्धबोधो विरोधिमिः ॥२८॥ साक्षाद्विपक्षकक्षाशुशुक्षणिस्तत्र स क्षणे । वन्दितो भवता भूपयोग्योऽभूत् सप्तमावनेः ॥२९॥ अधुना तु धुनानेन, योधिनः स्वविरोधिनः । निरस्त्रेण शिरस्त्राणग्रहणायाहितः करः ॥३०॥ कृतलोचशिरःस्पर्शप्रबुद्धः स्वं तस्थितम् । स जातिस्मरणेनेव, सस्मार च निनिन्द च ॥३१॥ क्व मे ग़ज्यं परित्यज्य, स्वामिपार्वे व्रतादरः ? । क्व चापध्यानसन्धानात्, कर्मबन्धोऽतिवादरः ? ॥३२॥ हृदावालस्थितो धर्मध्यानशाखी ममानया । मनोव्यापारसन्तत्या, वात्ययेव प्रपात्यते ॥३३॥ इत्यमेष प्रतिक्रान्तः, क्षमाकान्तः प्रशान्तधीः ।
सर्वार्थसिद्धियोग्योऽभूद्, द्विधाऽसौ व्याकृतस्ततः ॥३४॥ प्रभुवाक्यस्य संवादे, सति दध्वान दुन्दुभिः । तदा मुदाऽऽहतो देवैरपृच्छन्नृपतिः Foll प्रभुम् ।।३५।। किमेतन्नाथ ! नाथश्च, प्राह श्रेणिक ! केवलम् । जज्ञे प्रसन्नचन्द्रदेवाः कुर्वन्ति तन्महम् ॥३६॥ ततश्च श्रेणिको दध्यौ, मन एव
निबन्धनम् । प्रसन्नमप्रसन्नं च, शिवस्य च भवस्य च ॥३७॥ इति प्रसन्नचन्द्रस्य, श्रुत्वा दृष्टान्तमद्भुतम् । मनसाऽपि न कर्त्तव्यः, कषायः | कषदो यतः ।।३८|| अप्रमादवतैव मर्वथा भाव्यमिति गाथार्थः ।। अथैनमेवार्थ तृतीयगाथया विशिनष्टिअन्लह सो परमत्थो अन्नह लोयाण चिट्ठियं इण्हि । अन्नेच्चिय दंत गयवराण चावंति अन्नेहि ॥१७॥ (१९)
॥१५॥
DOCO.:०