SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ क श्रीशपूषाप्रपात Uण दशपर्वीप्रदानतः । तेनेत्युक्ते गुर्यत्नात्तस्मै तां प्रत्यपादयत् ॥८॥ भद्रगुप्ताज्ञया वज्रोऽगच्छदशपुरं प्रति । तत्र सिंहगिरिः पुर्यामनुज्ञां चास्य व्रत ब्रज्या० निर्ममे ॥८१॥ पूर्वानुज्ञोत्सवे सूरिपदे च जृम्भकामरैः । प्राग्जन्ममित्रर्वज्रस्य, महाँश्चक्रे महोत्सवः ॥८२॥ ततः सिंहगिरिः स्वर्ग, गृहीतानशना निर्बाहद्वार रिप्रद्यु गमत् । श्रीवज्रमुनिराजस्तु, विजहार महीतले ॥८३॥ मुनिपञ्चशतीयुक्तो, यत्र यत्रागमद्विभुः । श्रीवजस्तत्र तत्राभूअनस्तद्गुणरञ्जितः श्रीवज यिवृत्ती ८४॥ इतश्च पाटलीपुत्र, घनाख्याननः सुता । कन्याऽस्ति शुक्मिणी नाम, रूपेणान्येव गुक्मिणी ॥८५॥ धनस्य यानशालायां, स्थिताः l दष्टान्तः ४४ साध्व्यो गुणस्तबम् । वज्रस्याहनिशं तेनुः, पुण्याहं यद् गुरुस्तुतिः ॥८६॥ तद्गुणश्रेणिमाकर्ण्य, रूक्मिणी बज्ररागिणी । ऊचे निश्चयतः १५४॥ श्रीमान्, बज एव पतिर्मम ||८७।। साध्व्यस्तामवदन् मुग्धे !, निष्फलोऽयं ग्रहस्तव । सा प्राहाहं तदादेशवशा स्थास्यामि संयमे 11८८॥ इति l निश्चयतः कन्या, सा न चक्र वरान्तरम् । श्रीवज्रोऽपि समागच्छत् पाटलीपुत्रपत्तनम् ।।८९॥ विज्ञाय वज्रमायांतं, सम्मुखोऽगान्महीपतिः । सर्वान्नृपस्ततः (समान्) प्रेक्ष्य, पप्रच्छतेषु को गुरः ? ॥९०॥ मुनयः प्राहुरस्मासु, नक्षत्रेष्विव कान्तिमान् । राजेव राजते राजन् !, योऽसौ वज्रो गुरुः स नः ॥११॥ श्रीवजं प्रत्यभिज्ञाय, ववन्देऽमन्दसम्मदः । अलीकमनलीकत्वं, नेतुं नत्या गुरोर्नृपः ।।९२॥ पुरोपान्तबनन्छाय, श्रये M वज्रमुनीश्वरः । स्थित्वा चकार संसारक्ले शनाशाय देशनाम् ॥९३॥ बज्रस्य गोपतेरुद्यद्देनाद्युतिदीपिताः । जिग्यिरे विमलालोका, PR लोकाः कोका इवोन्मदाः ।।९४॥ श्रीबदेशनाप्रान्ते, ययुः स्थाने नृपादयः । नृपो निजप्रियां प्राह, श्रीवोऽद्य नतो मया ॥९५॥ तद् यूयमपि वन्दध्वं, गत्वा बज्रमुनीश्वरम् । नतास्तास्तं प्रभुं राजादेशद्विगुणसम्मदाः ॥९६॥ रुक्मिणी पितरं प्राह, तात ! मच्चिन्तितः प्रियः ।। समेतो देहि तस्मै मां, याबद्याति न सोऽन्यतः ॥९७॥ तदाकर्ण्य धनः पुत्री, पुरस्कृत्य धनैः सह । निन्ये कन्यां स वज्राय, प्रदातुं सरलाशयः ल ॥९८॥ श्रीवज्रः प्राग्दिने चक्रे, विरूप इच देशनाम् । गुणानुरूपं नो रूपं, गुरोरिति जनोऽवदत् ॥९९॥ द्वितीयेऽह्नि प्रभु रिलब्धिः४ स्वरूपमास्थितः । स्मे रस्वर्णाम्बुजासीनो, विदधे देशनां पुनः ॥१०॥ कल्ये विभुर्विरूपोऽभूत, पुरक्षोभभयाद् ध्रुवम् । इदं तु सहज रूपमिति प्रीतो जनोऽवदत् ॥१.१॥ कन्यादानोन्मुखो बजे, धनो-ओबीन्न देशनाम् । देशनान्ते च मुग्धोऽयं, वचमेवं व्यजिजपत् ॥१०२॥ त्वद कारनामेता बासिनद्रा में सुताम् । धनकोटी पदास्ये स्याः पाणिमोचनपर्वणिः ॥१७३) बन पार TT परिणा स्वीणा व दूरगाः ।
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy