SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्रीप्रधुमीयवृत्ती ॥१५३॥ चत्वा तामै हिरोः ॥ ५४॥ तैरेवासन्त्रितो देवैर्वज्रो घृतवरैः परैः पूर्ववद्विद्ययाऽऽकाशगामिन्या महितश्व तैः ॥५५॥ पदानुसारिप्रज्ञावान्, स्थिरीचक्रे मुनिर्जवात् । अङ्गान्येकादशाप्येष किञ्चित्पूर्वगतादपि ॥ ५६ ॥ मुनिर्वृद्धेः पठेत्युक्ते, शक्तिव्यक्तिमनाश्रयत् । शुश्रावान्यानधीयानान् कुर्वन् गिणगिणस्वरम् ॥५७॥ बर्हिर्गुरुषु भिक्षार्थं गतेष्वपि च साधुषु । वसतौ वज्र एकाकी, सन्निवेश्याथ वेष्टिकाः ॥ ५८ ॥ शिष्यालीनामिवैतासां स्वयं गुरुरिव स्थितः । प्रारेभे वाचनां दातुं स्वयमंगगताश्रिताम् ||५९ ॥ युग्मम् || गुरुस्तो वाचतावाचं, श्रुत्वाऽध्यायत् किमागताः । भिक्षां कृत्वा महाप्रज्ञाः, स्वाध्यायैः पालयन्ति माम् ? ||६०॥ विभाव्य वज्रस्यैकस्य, स्वरं मुदितमानसः । दध्यौ धन्यो ह्ययं गच्छो, बालो यत्रेदृशश्रुतः ॥ ६१ ॥ क्षोभो मा भूदमुष्येति चकार द्वारमाश्रितः । गुरुर्गुरुतरारावरुचिर्नैषेधिकीवचः ||६२ ॥ वज्रो गुरोः स्वरं श्रुत्वा न्यस्य स्थानेषु वेष्टिकाः । एत्यादाय गुरोर्दण्डं, पदरेणुं ममार्ज्ज सः ॥६३॥ गुर्वैधिरजसा भाले, स कृतालेपतः शिशुः । गुरुक्रमौ क्रमज्ञोऽयं प्रक्षाल्याम्भोऽभ्यवन्दत ॥ ६४ ॥ गुरुर्ज्ञापयितुं साधुं मत्वाऽस्य प्रतिभाप्रभाम् । निश्यूचे दिवसान् द्वित्रान् यामो ग्रामान्तरं वयम् ||६५ || वाचनाग्राहिणः प्राहुवचनां कः प्रदास्यति ? । वज्रस्तच्च गुरूप्रोक्तं तत्तथेति प्रपेदिरे ॥ ६६ ॥ प्रातर्गते गुरौ ग्रामं, मुनयो | विनयोज्ज्वलाः । गुरुवन्यस्य तं तस्मादाददुस्तत्र वाचनाम् ॥६७॥ तं बालमपि तत्कालमतिं सन्देहभेदने । गुरोरपि गुरुप्रीत्या ददृशुस्ते सुदर्शनाः ||६८ || सूरयोऽथ समायाताः, पपृच्छुर्वाचनासुखम् । तेऽप्यूचुर्वाचनाचार्यो, वज्र एवास्तु नः सदा ||६९ ॥ श्रुतशेषमशेषं च, गुरुर्वज्रमपाठयत् । उदग्राहयदप्येनं, तथाङ्गोपाङ्गसंभवम् ॥ ७० ॥ दृष्टिवादो गुरोर्यावस्तिावन्तं तमशिक्षयत् । पुरं दशपुरं जग्मुः, सर्वज्ञाः सूरयोऽन्यदा ॥ ७१ ॥ ते वज्रमूचुर्वत्स ! त्वं सद्गुरोर्भद्रगुप्ततः । दशपूर्वभूतोऽवन्त्यां दशपूर्वमधीष्व तत् ॥ ७२ ॥ स गुर्वाज्ञां दधच्छीर्षे, यतियुग्मयुतो ययौ । रजन्यामुञ्जयिन्याश्च नगर्या न्यवसद् बहिः ॥७३॥ भद्रगुप्तो गुरुः शिष्यान् ब्रूते स्वप्ने नवोऽतिथिः । पतद्ग्रहं पयःपूर्ण', पीत्वा तुप्तः क्षणादभूत् ॥ ७४॥ दशपूर्वीग्रही तावत् कोऽप्यद्यातिथिरेष्यति । दिष्ट्या न मयि विच्छेदो, दशपूर्व्या भविष्यति ॥ ७५ ॥ मुदा सूरौ वदत्येवं वज्रो नैषेधिकीं वदन् । विवेश वसतिं पश्चात् प्रथमं तु गुरोर्मनः ॥ ७६ ॥ प्रणमन् पादयोर्वज्रः कराभ्यां गुरुणाऽऽददे । आश्लिष्य | भाषितो ज्ञात्वाऽऽकृत्या वज्रो ह्ययं सुधीः ॥७७॥ कच्चित् सुखविहारस्ते ? गुरुः कुशलवांस्तव ? । किभवन्त्या विहारस्य कारणं वज्र ! पण्डित ! ||७८॥ वज्रः प्राहाखिलं भव्यमस्ति पूज्यप्रसादतः । अध्येतुं दशपूर्वी तु, पूज्यान् गुर्वाज्ञयाऽऽगमम् ॥ ७९ ॥ प्रभो ! प्रसीद तन्मह्यं, ॥ १५३॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy