SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ श्री M ऽवश्यकवर्जितम् ।।२८।। प्रत्युपेक्षानिरीक्षादि, प्राशुकान्नाशनेऽपि च । अर्भाणि शिक्षयन्तेप, साध्वीवर्गममादयत् ॥२९॥ शय्यातरी मनन्दाय, निक प्रव्रज्या यावन्त्य नार्पयत् मुतम् । माऽप्यन्यनारीमामान्यं, जिघृक्षुस्तभपालयत् ॥३०॥ अथैयुधर्नगिर्याद्यास्तत्र बजे विवार्षिके । सुनन्दाऽजनि प्रशंसा श्रीप्रद्यु- सानन्दा, मुताऽऽदानकृताशया ॥३१॥ मूनुं सुनन्दा साधुभ्यो, ययाचे न ददुश्चे ते । लोकोऽवादीदमुं बाद, नृपो निर्वाहयिष्यति ॥३२॥ सुनन्दा एण पीयवृत्ती स्वजनेयुक्तोपाविक्षद्वामपक्षतः । नृपस्य दक्षिणे पक्षे, सङ्घभट्टारकः पुनः ॥३३॥ भापीत्तरं द्वयोज्ञात्वा, वभाषे नृपतिस्ततः । येनाहूतः 14 पातस्ततः । यनाहूतः बज्रग्वामी समायाति, तस्य स्तादेष बालक: ॥३४।। अयं पक्षद्वयेनापि, निर्णयो मन्यते स्म च । ऊचे च प्रथम पुत्रमाकारयतु कः पुन: ? ॥३५॥४४ स्त्रीपक्षाः प्रचिरे बालः, माधुभिश्चिरसङ्गतः । तत्पूर्व पुत्रमातैव, तदाह्वाने निदिश्यताम् ॥३६॥ सभ्यः परममित्युक्ते, सुनन्दा न्यस्य तत्पुरः 31 खेलनानि मभोज्यानि, नानारूपाण्युवाच सा ॥३७॥ वत्मैतत् पूर्वगात्मादाय) ममोत्सङ्गमुरीकुर । त्वं मे माता पिता दवः, शरीर जीवितं गुरः ॥३८॥ मातुर्दुष्प्रतिकारत्वं, विदन्नपि न भेदितः । यस्तस्याश्चटुभिः मत्यो, वज्रो नाम्ना हृदापि तत् ॥३९॥ स बालोऽचिन्तयत् ou सङ्घ, महिमानं ददाम्यहम् । परिणामसुखं दुःखं, मातुर्भावि व्रतात्त्वदः ।।४०।। ध्यायन्नित्येष तन्मातुः, खाद्यवेलनकादिकम् । दृष्ट्याऽपि नास्पृशभक्तद्वेषी भक्तमिवाखिलम् ||४१॥ नुन्नो राज्ञा धनगिरिस्तथ्यामुदगिरद्गिरम् । व्रतेच्छुस्तत्त्वविच्चेत्त्वं, तद्रजोहरणं भज ॥४२॥ किराद्धनगिरेः शीघ्रमेत्य धर्मध्वज ललौ । चारित्रश्रीनिवासैकशुभ्रांभोजनिभं शिशुः ॥४३॥ तद्रजोहरणं रेजे, बालस्यास्य कराम्बुजे । तन्मानसनिवासित्वान्नव्यमानसवासिवत् ॥४४॥ सुनन्दाऽथनिरानन्दाऽध्यायन्मे बान्धवो धबः । सुतश्च प्रतिनोऽभूवत्, ममाप्येतद्धि युज्यते ॥४५॥ सुनन्दा हृदि कृत्वैवं, निजं सदनमासदत् । आजग्मुर्वङ्मादायोपाश्रयं वतिनोऽपि ते ॥४६।। स्तन्यं स्तनंधयोऽप्येष, पपौ नैव व्रतेच्छया। तदाचार्यैः परिव्राज्य, वतिनीभ्यः समर्पितः ।।४७॥ अनुसूनु सुनन्दापि, सानन्दा व्रतमाददे । एकादशाङ्गी वज्रस्तु, जग्राहामुखश्रुताम् ॥४८॥ तिन्युपाश्रयादष्टवार्षिक: स महर्षिभिः । स्वोपाश्रत्य समानीतो, विनीतो नीतिवेदिमिः ॥४९॥ प्रत्यवन्त्यन्यदा वज्रगुरवश्चेलुरन्तरा । मेघे वर्षति यक्षस्याश्रयेऽस्थुः सपरिच्छदाः ॥५०॥ वयस्याः प्राग्भवे देवा, जृम्मकाः सत्त्वमीक्षितुम् । बनस्य वाणिजीभूयागत्य । इसरीनन्यमवयन गवर्दियादवजन बनो, भिक्षार्थ सद्वितीयक ववले विभ्यदपलायादल्यकादपि विषुपः ॥५२॥ पुनस्कारितों वडो, 888988
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy