________________
ज्या०
यवृत्ती
ययाचतुः । तत्र तत्र व्रतेच्छु स्वं, कन्यापित्रोः शसंस सः ॥२॥ सुनन्दा धनपालेभ्यकन्याऽऽह पितरौ निजी । बिना धर्नागरि नान्या ।
मान्यो मम बरोऽवरः ॥३।। व्रतेच्छवेऽपि तस्मै सा, पितृभ्यां प्रददे ततः । भेजे धनगिरिस्तां चान्यदा कर्मनियोगतः ॥ ४॥ श्रीदमामानिको देप्रद्यु- वस्तस्याः कुक्षाववातरत् । मत्वा चापन्नसत्त्वां तामूचे धनगिरिः सुधीः ॥५॥ यत्रार्यसमिती नाम, भ्राता प्रवजितस्तव । ग्रहीष्यामि व्रतं
तस्मादहं सिंहगिरोगेः ॥६।। इदमुक्त्वा च मुक्त्वा च, तां सगर्भामसौ कृती। व्रतमादाय निर्मायस्तपस्तेपे सुदुस्तपम् ॥७॥ सुनन्दा सुदिनेऽसुत, सुतं ।
तस्याः सखीजनः । प्रतिजागरणायातस्तमेवं बालमालपत् ॥८॥ अग्रहीष्यत्तपस्या ते, तातस्तात ! न चेत्पुरा । अभविष्यत्ततः कीदृग, बत्स ! Toll जन्मोत्सवस्तव ? ॥९॥ तदाकर्ण्य स बालोऽपि, ससंज्ञः कर्मलाघवत्वात् । जातजातिस्मृतिश्चैच्छत्तातस्य पथि पान्थताम् ॥४॥ अम्बा विलक्षतां
नेतुं, दन्नस्थादहर्निशम् । सदोलांदोलनोभिश्चटुश्चित्रदर्णनैः ॥१०॥ अन्दा उता तेन, स्मतिजानेन संज्ञिना । नन्दनेन निरानन्दा, सुनन्दा 10 विदधेऽधिकम् ॥१२॥ अन्यदा धनगिर्यार्यसमितादिभिरावृतः । आचार्यसिंहगिर्याख्यस्तत्रागात् सन्निवेशने ॥१३॥ धनगिर्यार्यसमिती, 10] विचार्य शकुनं गुरुः प्राहाचित्ता सचित्ता वा, भिक्षा ग्राह्याऽद्य हे मुनी ! ॥१४॥ सुनन्दासदनायातौ, जनी तस्या सखीजनैः । वीक्ष्य प्रोक्ता सुनन्देति, मुनये ! सूनुरर्प्यताम् ॥१५॥ तेनात्युद्विजिता सा च, दोभ्या॑मुत्पाट्य बालकम् । मुनि धनगिरि प्राह, गृहाणामु निजांगजम् ॥१६॥ १ स्मरन् गुरुवचः सोऽमूमूचे कुर्वत्र साक्षिणः । पश्चात्तापवती पश्चाद्बालं न लभसे शुभे ! ॥१७॥ सुनन्दा साक्षिणः कृत्वा, निर्विष्णा तनयं ददौ । न्यस्तश्च पात्रबन्धेऽसौ, विरतश्चानुरोदनात् ।।१८॥ पितरं विरतं प्राप्य, विरतो रोदनादसौ । मुनिहस्तगतो युक्तं, बालो मौनमवाप सः
॥१९॥ सुनन्दामन्दिरादेतावुपेतौ मुदितौ मुनी। गुरुर्धनगिरि वीक्ष्य, भारितं चाभ्यधावत ॥२०॥ बालस्य बलिनो भाराद्भज्यमानभुजान्मुनेः ४४ पात्रबन्धं करे चक्रे, बालं वज्रमिति बुवन् ।।२१।। गुरूवलक्षदृग् वीक्ष्यं, तं सुलक्षणलक्षितम् । उवाच शासनस्यायं, बालो भावी प्रभावकः Tol॥२२॥ अहं सिंहगिरिः सिंहपोतेनानेन जाग्रता । सत्याभिधा भविष्यामि, वादिद्विरदमर्दािना ॥२३॥ नररलमिदं यत्लरक्ष्यमेवमुदीर्य सः ।
आर्याणामर्पयामास, बालं पालयितुं गुरुः ॥२४॥ आर्याः शय्यातरीणां तमार्पयंस्ताश्च मातृवत् । स्वापत्यनिर्विशेषं तं, मुदा बालमपालयन् 10 ॥२५॥ आक्रीडयन्नधुश्चाङ्केऽस्वपयन्नप्यमण्डयन् । अपीप्यन् प्रस्तुकान् नित्यं, स्तन्यस्तन्यं-स्तनन्धयम् ॥२६॥ बालकः स च नीहाराहारादिषु ११ सचेतनः । न किंचिद् दुःखकृत्तासां, चक्रे वक्रेतराशयः ॥२७॥ तं बालं नालपद्या च, व्याकुला यत्र वासरे । तं मेने सा वृथा साध्वी, यथा
SSC:80865
Bad
॥१५