________________
स
रीरकस्यास्य किं न किं दुष्कृतं कृतम ? ||७४॥ पिशुनेन शुननच, मगपं भवता मया । बित्तिाः सहिताचागः, सादग अपि दूरतः ।।७६ निर्वाहक पया अमानमानमंक्रोधयाधं मायाऽऽमयादितं । लाभान्धं विषयग्रस्तं, धिग् धिग् मामधमाधमम् ।।७७॥ इत्थं विगगतादुतीबाक्यंगगल्य मम्मदात श्रीपय पक्षपकणिनिश्रेण्या, कवलश्रीस्तमापिनषत् ।।७८॥ शक्रेणागत्य म प्राचे, द्रव्यलिंगग्रह कर । ततो वन्दे ततश्चक्रे, सलोचं पंचमुष्टिकम् श्री मीयवनी १९॥ देवतास्थापयन्मुद्रां, ततः शक्रेण वन्दित: । राज्ञां दशसहस्रया च, तदनु व्रतमादर्द ।।८०11 भव्यलोकप्रबोध्येष, पूर्वलक्ष विहत्य च 11 बजवासी
जगामाष्टापदं यातो, मोक्ष भरतके वली ॥८१।। एतदेव व्यतिरे केणोपदिशति-यत: श्रीभरत चक्रिणाऽप्टापदे ||१५०॥
Inil यथावर्णप्रमाण रात्तचतुर्विशतिजिनप्रतिमास्थापनविहितदुरिताबमाद: सिंहनिषद्यानामादः कारितः, तत्र च यथाक्तबिंबानि स्थाषितानि, प्राग्भवे च मा वैयाबृत्यपूजा कृता, दुर्द्धरं च व्रतं धृतं, यम्य त्वतेषां चतुर्णा मध्ये न किमपि ग्यात् तम्य मनुष्यजन्मव्यर्थत्ये गाथामाह
भवणं जिणस्स न कयं न य बिंब नेव पूइया साहू । दुद्धरवयं न धरियं जम्मो परिहारिओ तेहिं ॥१४॥ (१६) भननं निनाय नं, न दिलं च पूजिताः साधवा, दुर्द्धरं व्रतं न धृतं, मनुष्यजन्म तेन लब्धं हारितमेवेति । इत्यस्यां विवृतौ fo श्रीमत्प्रद्युम्नस्य कवेः कृतौ । धर्मफलदर्शनाख्यं, पठं द्वारमपूर्यत ॥१॥ अथान्वयव्यतिरकाभ्यां शीलनिर्वाहकेभ्यः पंचभिर्गाथाभिः श्लाघते -
मुणिवूढो सीलभरो विसयपसत्ता तरंति नो वोढुं । किं करिणो पल्लाणं उबोढुं रासहो तरइ ॥१५॥ (१७) No मन्यन्तं माधुमामाचारीमिति मुनयः तैयूँढः शीलभरोऽष्टादशसहस्रशीलांगभारः पूर्वप्रणीतः यत एव विषयप्रसक्ताः- शब्दादिषु dि
प्रकर्षण संसर्गदतो न वोढुं तरन्ति-शक्नुवन्ति 'शकेश्चयत्तरतीरपारहः' इति प्राकृतत्त्वात्, व्यतिरेकदृष्टान्तमाह-किं करिणः पर्याणं भाररूपं । उद्वोढुं रासभः शक्नोति ?, अपि तु न, मुक्तिपुरपरिधरूपरागादिभूजार्गलाभंगमहागजप्रायमहामुनिव्यूढं शीलपर्याणं 100
रासमप्राययत्याभ्यासैः कथं वोढुं शक्यत इति भावः, चिद्रूपस्य वयःस्थस्य, शीलमत्यद्भुते यदि । चित्रं न तोचिद्रूपविरूपजरिणां तु किम् । W? ॥१॥ रूपवन्तो वयः स्थाश्च, विश्वव्यामोहकारिणः । स्त्रीसंगैरर्थभंगैश्च, न ये भिन्ना नमामि तान् ॥२॥ अत्रार्थे श्रीवब्रस्वामिदृष्टान्तः, म तथाहि-अवन्तीविषये तुम्बवनाख्ये सनिवेशने । धनिपुत्रो धनगिरिनाम्नाऽऽस्ते धार्मिकः सुधीः ॥१॥ पितरौ यत्र यंत्रास्य, कृते कन्यां ॥१५॥