SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ज्या. ॥४९॥ जितो भवान् वद्धते भीम्तम्मान्मा हुन मा हन । विगणताया मे माथ्याः, प्रबंशोऽस्तीति यत् खलु ॥५०॥ कदाचिदेतद्वारेण, मामेष सपरिच्छदाम् । मकुटुम्बां च सन्मान्य, विधास्यति तमितम् ॥५१॥ केवल श्रीस्ततः प्राह, सहिष्णु हमस्मि यत् । इयत्कालदिलम्बम्य, बाढमुत्कण्ठिता प्रिय ॥१२॥ अनन्ता मत्प्रिया भूता, भवन्तो भाविनोऽपि च । यथाऽयं न तथा कश्चिच्चिरप्टो मम चेतमि ॥५३।। ममाग्रतो । वृत्तौ गृहीत्वा च, कामितः कामिनीजनैः । अपरेस्तद् गृहीत्वाऽहं, कामये दतः । ॥ तसम्म ! निलिवस्य, कार्यस्यास्य कृते मखीम् । निजात दिगगतां छन्नदूतीन्वे त्वं नियोजय ॥५५ मिलितायां हि मय्येष, पगः स्वीम्न्यक्ष्यति क्षणात् । मयाऽऽश्लिष्टा बिना सिद्धि, नान्यया रमते ४ | नरः ॥ ६॥ ततस्तषःथियाऽऽदिष्टा, तत्र कार्ये विगगना । उवाच युज्यते प्रष्टुमत्रार्थे भवितव्यताम् ।।५७|| माऽगाद्विरागताऽऽहूता, भाषिता च तपःश्रिया । मर्व कार्यक्षमा नान्या, काऽप्यस्ति त्वादृशी मखी ॥५८॥ कंवल श्रीबहाः कालात्, कुरते भरते रतिम् । मां विना ऽप्यनयोर्योगं, तत्त्वं घट्टयदुर्घटम् ।।५९|| प्रत्यूचे मा तपःथि ! त्वं, निःस्पृहाणां शिरोमणिः । त्वयाऽदिष्टं करोम्येपा, नदद्यैव क्षणादपि ।।६०॥ अहं तत्रैव यान्यम्मि, पृष्टं प्रेण्या बिरागता । तूर्ण पूर्ण विजानीहि, केवलथीमनोरथम् ।।६१॥ इत्थं कृतप्रतिजा सा, तत्रागाद्भवितव्यता। ए रत्नादर्शान्तरे मूर्ति, चक्रिणः पश्यता निजाम् ।।६२॥ स पश्यन्मुकुरे मूर्ति, प्रत्यबिम्ब्यत निश्चलः । कायोत्सर्गस्थितश्छन्मस्थत्वे श्रीनाभिभूरिव ६३॥ मूर्ति स पश्यन्नादणे, पश्यति स्म कनीनिकाम् । अनूमिकां तदाऽऽयातभवितव्यतया कृताम् ।।६४।। विच्छायां प्रेक्ष्य तामन्यांगुलीभ्योऽप्ययमूर्मिकाम् । अंगुलीविगलच्छोकममत्वेन महामुचत् ॥६५॥ नृकोर्टीर: स्वकोटी, म्वशीर्षादुदतारयत् । शिगे धिरुढचक्रिवभारं चिमिवाद्धृतम् ॥६६॥ कुण्डलच्छमना कर्णयुगलाच्चक्रवर्तिना । चाटूनि चाटुकाराणामिव दूरं वितेनिरे ॥६७॥ कण्टभूषाश्चमूं मोही, मुंचन्नयमशोमत । प्रेममूतमुभद्रादिबाहुपाशानिबायतान् ||१८|| केयूकंकणश्रेणी(जयोदूग्यन्नयम् । दानावले: चसूर्याlosवलेपद्वयमिवात्यजत् ॥६९॥ विगगताश्रितः मोऽथ, हारमझांचकार च । वक्षमा मर्वसंसर्गपरिहारमिवाचग्न् ॥७०॥ इत्थं विमुक्तमा गाभरणो भरतेश्वरः । फल्गु तद्रहितं कायं, गतच्छायमलोकयत् ॥७॥ ततो विरागताचान्तस्वान्तः शान्तमतिः म तु ! जातवेगा भवावासं, मंवेगनेत्यभावयत् ॥७२॥ देहो दु:महगन्धोऽयं, द्विदिनी द्विदलान्नवत् । अधिवास्याधिवास्यांच्चेर्नोगयोग्या विधीयते ॥७३10) दुष्टव्यापारधूमेन, वह्निनेब विनाशता । देही देहेन को वाऽस्मिन्, देहे न च वहुव्यथाम् ॥७४॥ श्रीनाभेयभवेनापि, भवे गृद्धिमता मया । कृते । १४९॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy