SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ४६ धर्म. फलद्वारे प्रद्यु श्री ॥२३॥ युग्मम् ।। तासामप्रतिमानां च, प्रतिमानां नराधिपः । स्नानपूजाः स्तुतीः कृत्वा, विनीता नगरीमगात् ॥२४॥ तत्रापि प्रभुपादानां, चज्या संस्मरन शोकविहबलः । अमात्यैः प्रतिबोध्यैषु, स्वकृत्येषु प्रवर्तितः ॥२५॥ स्वामिमोक्षदिनात्पञ्चपूर्वलक्षीमलक्षयत् । यान्ती निमेषवन्नैप, विष्वग्गोचरगोचरः ॥२६॥ अन्यदा विहितस्नानो, हरिचन्दनचर्चितः । देवदूष्याण्यदूष्याणि, वमानो बसनान्यसौ ॥२७॥ विभ्राणो मुकुट भरतचक्री त्यवत्तौ मूर्ध्नि, कर्णयोः कुण्डलद्वयम् । अवेयकं च ग्रीबायामङ्गदे बाहुरङ्गदे ॥२८॥ अंगुलीवंगुलीयानि, मुक्ताहारं च वक्षसि 1 चरणद्वितये योग्यचरणाभरणानि तु ॥२९॥ श्रीनाभेयकुलाब्धीन्दुसनाभिमृगनाभिजाम् । विभ्रच्छिरसि ताम्बूलमास्ये पञ्चसुगन्धिकम् ॥३०॥ चतुःषष्ट्या १४८॥ Iral सहस्रैश्च, सुभद्रादिभिरावृतः । प्रेयसीभिः स्मरक्ष्मापद्वाराबलगकैरिब ॥३१॥ निजधीभरतश्चक्री, भरतः शक्रसन्निभः । रत्नादर्शगृहे गत्वा: ऽत्मादर्श समलोकत ॥३२॥ षड्भिः कुलकम् ॥ इतश्च निश्चयोपात्तपखिज्येन बाहुना । या तप:श्रीः समाराद्धा, पूर्वलक्षाश्चतुर्दश ।।३३॥ एकान्ते चैकदा सैवाभ्येत्य श्रीकेवलिश्रिया । अभिलापातिदुःखिन्या, सुतयेव निजा प्रसूः ।। ३४|| मातस्तदा मयाऽज्ञायि, मङ्गं त्वं जनयिष्यसि । भवेऽत्रैव ममानेन, बरेण सह बाहुना ॥३५॥ सौददातरताशितैजना सरपितैः : गाई वद्धानुरागं मां, तदा वेति भवत्यपि ॥३६॥ 10 देवयोगात् परं नाभुत्तदा मे तेन संगमः । सर्वार्थसिद्धिं सम्प्राप्तस्तवाप्यजनि दूरतः ॥३७॥ गृहिणीरहितं तत्र, तं श्रुत्वा श्रुतवाक्यतः 10 तस्मिल त्यक्तवत्यस्मि, रागं दूरगताऽपि हि ॥३८॥ अधुना स प्रियः प्राप्सस्तीर्थकृत्पुत्रतामपि । अभद्राभिः मुभद्राभिः, स्त्रीभिर्विलाव्यतेऽधिकम् ॥३९॥ विश्वालोकस्वभावायाः, पश्यन्त्या अपि मे पुरः । मत्तियों भुज्यतेऽन्याभिनारीभिः किं करोम्यहम् ? ॥४०] स्वदुःखं तदिदं मातस्तवाग्रे कथितं मया । यथा तथापि तं नाथं, मम मेलय हेलया ॥४१॥ तपःश्रीः प्राह किं वत्से !, करोमि ? गृहभेदतः । विनष्टं हि तदा ४ कार्यमेतज् ज्ञातं मया स्वयम् ॥४२॥ परस्य मिलिते ह्यात्मजने कार्य विनश्यति । काष्ठम्खण्डे कुठारेण, घट्टिते छिद्यते द्रुमः ॥४३॥ मदीयपरिवारान्तर्यदभ्यन्तरमानुषम् । साधूपकारकं साधुवैयावृत्त्याख्यमस्ति यत् ॥४४॥ मिलित्वा तेन विषयाभिलाषस्य पुरस्कृताः । विषया मोहराट्पुत्ररागराजस्य मंत्रिणः ॥४५॥ ततस्तैर्विषय रेष, वैयावृत्याद्विजृम्भते । अपरापरनारिणामानीतः करगोचरम् ।।४।। एतैर्विमोहितौ दानशीलाख्यौ तु ममाग्रजौ । न मां ममानुजं भावमुपलक्षयते ह्ययम् ॥४७॥ तद्वत्से ! ग्राममध्ये न, प्रवेशोऽपि हि लभ्यते । यत्र देशव्रतानां तु, द्वयं प्रक्षिप्यते कथम् ? ।।४८॥ सुन्दरं त्वेकमेवास्ति, चरितेऽस्याधुनातने । यदेष स्वकृतिं कृत्वा, श्रावकानित्यपाठयत् ॥१४८॥ अE
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy