________________
नरमुखसुरसुखानि-राज्यसाम्राज्यदेवत्वदेवाधिपतित्वसुखान्यानुपंगिकाणि जिने ग्बोवत्तानि, दृष्टान्तमाह - विर्भावानापान कृप्या : ।। प्रव्रज्या० पलालमिव, कृषिहि कणनिमित्तं क्रियते, पलालं त्वानुङ्गिकं स्यादिति गाथार्थः ॥ अवार्थ वाह भवन
विहितचतुदर्शपूर्वलक्षबाह्याभ्यन्त रतपश्चरण: श्रीभरत चक्री दृष्टान्तः, तथा हि-अष्टापदाद्री निर्वाण, युगादिजगणितुः । मीयवृत्ती MS पृथिव्यामुल्लसच्छ्रलोकभरतो भरतोऽपतत् ।।१।। सर्वसहापतौ तस्मिन्, द्राक् तस्मात् पतिते तदा । भजे सर्व महा कम्पं, नि:सहा युक्तमद
तत् ।।२।। महींद्रचेतनस्यातः, गोकर्थि विभेदितुम् । कण्ठे लगित्वा शक्रेण, पूच्चक्रे वीक्षवर्जितम् ।।३।। ततः सचेतनश्चक्री, श्रुत्वा शक्रस्य ॥१४७॥
पूत्कृतम् । गुरोर्वाक्यमिव च्छात्रोऽनुगम्य प्रालगत्ततः ॥४॥ अहमेव कथं नाथ !, मुक्तो मुक्ति यियामता । अशरण्ये भवारण्य, कागुण्याम्बुधिना त्वया ? ॥५॥ लोकः सर्वोऽपि शून्योऽयं, मोहनिद्रास्तचेतनः । तमसा ग्रस्यते बाढं, स्वामिनं त्वा शिवं विना ॥७॥ चतुर्दशगुणस्थानमतिक्रम्य गतं त्वया । न चतुर्दश रक्त्वानि, साम्प्रतं प्रीणयन्ति माम् ।।८॥ विलपन्निति शक्रेण, बोधिती भरताधिपः । सुतः किं तस्य तातस्य, त्वादृशः कातरो भवेत् ? ॥९॥ तं प्रबोध्येति मुत्रामा, चारगोशीपदाभिः । आनायितः सुरान् प्रेष्य, पूर्वाद्याशास्वथ क्रमात् ।।१०।। वृत्तां विभोः शरीरस्य, व्यथामिक्ष्वाकुजन्मिनाम् । चतुरश्रां चितामन्यमुनीनां च व्यधापयत् ॥११॥ युग्मम् ।। सुगस्तानि शरीराणि, स्नपयित्वा विलिप्य च । शिबिकाभिः समानीयाक्षिपस्तासु चितासु च ।।१२।। ततः प्रज्वालयामासुरग्निमग्निकुमारकाः । चिता विध्यापिता कालेऽनल्पैर्मेषकुमारकैः ।।१३॥ ऊर्ध्व दंष्ट्राद्वयं शक्रेसानौ दक्षिणवामगम् । आदातां तदधःस्थं तु, क्रमेण चमरो बलिः ॥१४॥ दे
वैरस्थिचयो बहिनः, श्रावकैर्भस्म कैश्चन | जगृहेऽजनि पावित्र्यं, ततः पावकभस्मनोः ॥१५॥ देवैश्चितात्रयस्थाने, रत्नस्तूपनयं कृतम् । ४ स्वाम्यङ्गकृत्यं शक्रेण, चक्रेऽन्येषां तु नाकिभिः ॥१६॥ कृत्वा नन्दीश्वरे यात्रा, स्वस्वस्वर्वासमागतः । दंष्ट्रां माणवकस्तम्भे, पूजनाय न्यबीविशत् | ॥१७॥ चक्री वर्धकिमारोप्य, संस्काराभ्यर्णभूतले । चतुर्गव्यूतिविस्तारं, त्रिगज्यूतिसमुच्छ्रयम् ॥१८॥ चैत्यं सिंहनिषद्याख्यं, सर्वरत्नशिलामयम् rol
। मेरचूलामिवानीय, निवेशितमकारयत् ॥१९॥ युग्मम् ॥ चक्रे निजनिजोच्चत्त्ववर्णलक्षणलक्षिताः । चतुर्विंशतितीर्थेशप्रतिमास्तस्य चान्तरे 0॥२०॥ मूर्तीस्तदने बन्धूनां, नवाग्रनवतेरपि । प्रत्येक त्वकरोत् मूर्ति, स्वसत्कां तदुपासिकाम् ॥२१॥ रक्षार्थ बहुशो यन्त्रप्रयोगांस्तत्र तेनिरे। चक्रे दुस्संचरो दण्डरलेनोल्लिख्य दन्तकान् ।।२२।। निर्मानुषप्रचारोऽसी, पर्वतस्तेन सर्वतः 1 चक्रेऽष्टमेखलायुक्तः, कीयेतेऽष्टापदस्ततः
॥१४८