________________
श्री प्रव्रज्या०
श्रीप्रधुमीयवृत्ती
॥१४६॥
धर्म्मस्तद्धेतुर्निवृतिर्मता ॥ ६१ ॥ भवेत् सा च मनोभावपुरे श्रीमज्जिनाशया । यदा याति मनोभावों, मुदितः स्यात्तदा किल ॥६२॥ परानपि परीणाम भूपानाहूय तत्र सः । प्रकर्षस्थानमंचेषु निवेशयति तद्दिने ॥६३॥ विपुलो मण्डपस्तत्र चित्तस्थैर्याभिधोऽभवत् । जातावेकवचश्चाक्षे, कर्म्मचक्राष्टकं मतम् ||६४|| प्रव्रज्या पुत्रिका सामाविलोचनम् । विरेधयो विध्यति कश्चन ॥६५॥ सम परीषहैस्तत्र, मनोभावे समागते । तत्र निर्वृतियागाद्दशभिर्धर्म्मलक्षणा ॥ ६६॥ क्षुधापरीबहाद्यो धर्म्ममादातुमक्षमः । शखत्प्रहितो येन, यत्र तत्र व्रजेज्जनः ॥६७॥ भवेत् प्रहासपात्रं च क्षुधितः पुरुषो नृणाम् । एवंविधः कथं योग्यो, दीक्षासमतयोर्भवेत् ? ॥६८॥ प्रज्ञासम्यक्त्वरूपौ तु ज्ञानदर्शनभावतः । द्वयोर्वेध्यस्य च च्छिद्रं लभेते किंचन क्वचित् || ६९ ॥ मनोभावनरेन्द्रोऽथाधिचित्तमधृतिं दधत् । पुण्येन मन्त्रिणा प्रोक्तः, किं देव ! कुरुषेऽधृतिम् ॥७०॥ यताऽस्ति मम दौहित्रस्त्रयोविंशः सुतस्तव । उत्पन्नः सुमतेः कुक्षी, राधावेधविधिक्षमः ॥ ७१ ॥ पुण्योन्मीलितसंकेत, सुविचारं सुतं नृपः । आनान्यालिंग्य च प्रोचें, वत्स ! वत्मीति दुष्करम् ॥ ७२ ॥ तातपादप्रसादेन, सर्व वेद्मि वदन्निति । सन्धायाजिह्मगं चित्तं धर्म्मभेदव्रतोत्करे ॥७३॥ उपद्रवत्सु क्षुद्रेषु कषायेषु चतुर्ष्वपि । उद्यन्निस्त्रिंशयों रागद्वे| षयोर्मूलंघातिनोः ॥७४॥ भयदर्शनसिद्धान्ते त्रस्यत्स्वस्खलितेष्वपि । परीषहेषु चोल्लुण्ठवचनैर्विघ्नयत्स्वपि ॥७५॥ स्नेहकुण्डमधः पश्यन्नूष्व संधानमादधत् । विज्ञाय विवरं दृष्ट्या, चाष्टानामपि कर्म्मणाम् ॥७६ || प्रव्रज्यापुत्रिकां सामायिके वामे च लोचने । अजिह्मगेन मनसा, | विध्यदध्यामभावभृत् ॥७७॥ पञ्चभिः कुलकम् ॥ सुविचारः स लोकेन, श्लाघितः प्राप्य निर्वृतिम् । राज्यं चापि सदानन्दं विश्वं विश्वं | व्यधादधः ॥ ७८ ॥ यथा सुदुर्भिदं चक्राष्टकं तद्वत् सुदुर्लभम् । नृजन्म भिद्यतोऽप्याद्यमपरं तु न लभ्यते ॥ ७९ ॥ इति गाथार्थः ॥
त्रिभुवनजयपताका अगृहीतपूर्वा गृहीतव्यैव, त्रिजगज्जयिनं कामं जितवतः साधोः सत्यैव सा इति, एवमादिभिरुपमानैः साधुना | दुष्करा भवति प्रव्रज्या, तथापि निर्वाहणीयेति गाथार्थः ॥ इत्यस्यां विवृतौ श्रीमत्प्रद्युम्नस्य कवेः कृतौ । प्रव्रज्याविषमत्वेन, पञ्चमद्वारमत्यगात् ॥ १॥ अथ षष्ठं द्वारं धर्मफलदर्शनाख्यं गाथाद्वयेनाह
नियमो
सामवसवखो जिगेहि पत्नत्तो । नरसूरस
५ प्रव्रज्या
दुष्करत्वंद्वारं
सुरेन्द्रदत्तः