________________
श्री प्रभो ! धुबम् । राज्ञोऽस्मृतौ दिनाचं स, पत्रस्थितमदर्शयत् ॥३६।। क्च स क्ब स इति प्रोक्त, नृपेणादर्शि मन्त्रिणा । परिग्भ्य दृढ़ व्रज्या० दोामभ्यधायि नृपेण सः ॥३७॥ वत्साष्टदलचक्राणि, भित्त्वा वामेक्षिपुत्रिकाम् । विद्ध्वा राज्यं च पुत्रीं च, निवृति प्राप्तुमर्माशिष ? ॥३८॥ प्रद्यु- सुरेन्द्रदत्त ईशेऽहं, तातपादप्रसादतः । इति प्रोच्च विरच्याथ, स्थानं धनुरुपाददे ॥३९॥ तं धूलिधूसरं वीक्ष्य, कुचेलं दामकर्युतम् । कुमाराः यवृत्ती स्पष्टश्रृङ्गाराश्चकुर्वक्रोष्टिकां मिथः ।।४०॥ ते स्वं दुर्मेधसो वेध्यवेधसन्धासु दुर्विधाः । मह तं विस्मरन्ति स्म, जनैः परजनैरपि ॥४१॥ स
त्वपश्यन्ननुत्रस्यस्तैलकुण्डे तदन्तरम् । ऊर्ध्व सन्धानमाधाय, राधावेधाय तस्थिवान् ॥४२॥ तानि तं दामरूपाणि, स्थितानि परितोऽपि हि ।। १४५॥
आकर्षन्ति स्म तं त्वेष, तृणवत्तान्यमन्यत ॥४३॥ कृष्टामी द्वौ च निस्त्रिंशौ, पक्षयोनुभयोरुभौ । शीर्ष तवापराधेन, च्छेत्स्याव इति चोचतुः ॥४४॥ उपाध्यायोऽप्युपान्तस्थस्तस्मै भयमदर्शयत् । त्वामेवमन्तयिष्यामो, यदि बेध्यं न विध्यमि ॥४५॥ द्वाविंशतिः कुमाराश्च, राधा मैपाऽपि विध्यतु । इति वंठबदुल्लंठवचनविनयन्ति तम् ।।६६i जानित व जुनागश्च, तानप्यगणयन्नयम् । एकतानमना लक्ष्य, एव निक्षिप्तवीक्षणः ॥४७॥ अप्टानामपि चक्राणां, विज्ञो बिज्ञाय चान्तरम् । अविध्यत् पुत्रिकां वामनेत्रे पुत्रो वोलघुः ।।४८॥ युग्मम् ।। माधु साध्विति लोकेन, पलाधितः स च निवृत्तिम् । राज्यं च प्राप्य पित्रादीनप्यधो विदधे गुणः ॥४९॥ अन्तरङ्गा कथा सेयमस्या उपनयस्त्वयम् । ज्ञेयमिन्द्रपुरं सोऽयमिन्द्रजालनिभो भवः ॥५०॥ इन्द्रदत्तोऽत्र भूनेता, मनोभावः प्रकीर्तितः । इन्द्रेण धात्मना दत्तः, स स्यादन्वर्थ एव तत्
५१॥ अन्यान्यवस्तुबांछाख्यदेव्या बद्धोऽस्य सन्ति च । तासां द्वाविंशतिः पुत्रा, विज्ञातव्याः परीपहाः ॥५२॥ मन्त्री पुण्याभिधोऽस्त्यस्य, A तस्य पुत्री च सन्मतिः । दृष्टा सोपयता किन्तु, भवे भावेन नान्यदा ॥५३॥ शुचिः सा चैकदा तेन, विवेकताःस्थतो निजा । ज्ञाता १४ पल्युपभुक्ता चापन्नसत्त्वा बभूव सा ||५४|| आख्यत् पित्रे स पत्रे च, लिखति स्म दिनादिकम् । भावम्य संगः मन्मत्या, यत्पुण्येन प्रकाश्यते
॥५५॥ सुरेन्द्रदत्तवत्तस्याः, सुविचारः सुतोऽजनि । कषायाः सहजास्तस्य, जज्ञिरे दासरूपवत् ॥५६॥ सुविचारः कलाचार्यस्यागमस्याप्पितः । स च । गृहणन् कलाः कषायाँश्च, न किंचिदपि मन्यते ॥५७॥ ते तु द्वाविंशतिस्तं पागमं च प्रति बैंरिणः । कलापात्रं कथं न
स्युरित्याशंसाकृतः सदा ।।५८॥ ज्ञेया सिद्धिशिला किंच, मथुराऽथ नरेश्वरः । जितशत्रुर्जिनस्तस्माद्गता निर्वृतिदारिका ॥५९॥ सा च प्रौढा र परिव्रज्या, राधावेधकृतो भवेत् । राज्यं च परमान्दसुन्दरं परमं सुखम् ।।६०॥ यथा वर्षति पर्जन्यस्तन्दुलानुपचारवाक् । तथा दशविधा
॥१४॥