SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ श्री तृणवद्गणयन्नयम् । मुर्विवार्य कलाचार्यादाददे सकलाः कलाः ॥११॥ ये च द्वाविंशति सति (सी) सुताः सर्वे सहेव तु । उपाध्यायं च तं ४ प्रव्रज्या प्रव्रज्या० चातिखलीकुर्वन्ति ते खलाः ॥१२॥ ग्राह्यमाणा: कलाजालं, कलाचार्य शपंति ते । यष्टिभिर्मुष्टिभिर्वापि, प्रत्युत ताडयंति च ॥१३॥ यदि दुष्करत्वश्रीप्रद्य- तांश्च कलाचार्यः, कदाचिदपि ताड़येत् । ततो निजनिजांबाना, कथयन्ति सगद्गदम् ॥१४|| तन्मातरः कलाचार्य, वदन्याहंसि किं सुतान् ? द्वारं न्मीयवृत्ती यतो न सुलभाः पुत्रास्तेन ते नैव शिक्षिताः ॥१५॥ इतश्च मथुरापुर्या', जितशत्रुनरेश्वरः । तस्यास्ति निर्वृतिमि, दुहिता महिता सताम् सरेन्द्रदत्तः ४॥१६॥ तां च प्राभव गं प्रेक्ष्य, जगाद जगतापतिः । यस्तुभ्यं रोचते भर्ता, वत्से ! वृणु नमिच्छया ॥१६॥ सोच विध्यति राधां यः, स मे भर्ता ॥१४४४ भिवविति । राज्यं तस्मै च दातव्यं, तातेनातः परं हि किम् ? ||१७|| बहुपुत्रं निशभ्येन्द्रदृत्तमिन्द्रपुरे पुरे । मा प्राप्य पितुरादेश, सामग्रीसहिताऽगमत् ॥१८॥ आत्मानमन्यभूपेभ्यः, प्रवरं मानयन्नयम् । बहुपुत्रतया राज्ञो, दूतैराकारयत् परान् ॥१९॥ महाविभुत्या भूपेषु, 01 ममायातेपु तेषु तु । पुरमिन्द्रपुराधीश, उत्पताकमकारयत् ॥२०॥ बहिः पुरस्य वैपुल्यं, विपुलाया विलोकयन् । मण्डपं काश्यांचवेऽतेक छच्छायसमुच्छ्रितम् ।।२१।। उपर्युपरि चक्रं च, चक्राण्यष्टाक्ष एकके | न्यस्य पाञ्चालिका तेषामुपरि न्यासि चोर्ध्वगा ॥२२॥ इन्द्रदत्तनृपस्तत्र, द्वाविंशत्या सुतैः सह । अगात् समग्रालकारकलिता सुकुमार्यपि ॥२३|| सप्तपञ्चापु, प्रतिमाप्रतिमा नृपाः । तत्र तच्चित्रवीक्षार्थमुपाविक्षन् । विचक्षणाः ॥२४॥ इन्द्रदत्तोऽथ सानन्दं, ज्येष्टं श्रीमालनामकम् । उवाच तनयं पुत्र !, बिद्ध्वा वामेऽक्षिण पुत्रिकाम् ॥२५।। गृहाण राज्य सर्वार्थसार्थसार्थकतास्पदम् । निवृत्तिं राजपुत्रीं च, सर्वनिवृतिमन्दिरम् ॥२६॥ मालिते नृपमालाभिः, श्रीमाली तत्र मण्डपे । नाभूदपि धनुर्धतुं, क्षमः प्रागकृतश्रमः ॥२७॥ कथंचिदन्यथा चापलताप्रथमसङ्गमे । असात्विकोऽपि कम्पाद्यैः, स सात्त्विक इबाभवत् ॥२८॥ कुलालचक्रवच्चक्राष्टकं सव्यापसव्यतः । समं भ्रमत् समुद्रीक्ष्य, किंकर्तव्यजडोऽजनि ॥२९॥ धृष्टत्त्वेनाथ सन्धाय, यत्र तत्र व्रजत्विति । ध्यात्वाऽमुञ्चदमु चक्रे, स श्रीमाली शिलीमुखम् ॥३०॥ स चोत्प्लुत्य पतन्नस्य, शिरस्पद इवावदत् । इदृक् पततु विज्ञानं, यत्तवैव हि मस्तके ॥३१॥ अहो श्रीमालिनो धन्चकौशलं चेति भाषिभिः । सह विज्ञैरविज्ञैश्च, जज्ञे प्रहसनं तदा ॥३२॥ शेषाणामप्यशेषाणाममीषामेकविंशतेः । [O एक वे त्रीणि चक्राण्युल्लङ्घय भग्नाः शिलीमुखाः ॥३३॥ अथाधृतिभृतं धात्रीधर्व सचिवपुङ्गवः । अभ्यधादधृतिं देव !, किं दधासि मुधा हदि KR? ॥३४॥ अप्रधानीकृतोऽस्म्येतैर्नृपोक्ते सचिवोऽवदत् । सुरेन्द्रदत्तनामास्ति, दौहित्रो मे सुतः स ते ॥३५॥ राधावेधविधाने स, प्रभविष्णुः
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy