________________
कमियर निसियग्गरवग्गधाराहि अप्पमत्तेणं । पायवा य सहेल हुयवहजालावली सययं ॥९॥ (११) प्रव्रज्या
गंगा पडिसोएणं तोलियब्यो तुलाइ सुरसेलो । जइयव्वं तह पगागिणानि भीमारिदुद्रुवलं ॥१०॥ (१२) श्रीप्रद्यु
शहावेहहिणिपियनादिविलक्सपगत्तलिया । विधेयचाऽवस्सं उबसम्गपरीसहे जेउं ॥११॥ (१३) न्मीयवृत्ती तथा,-तिहुयणजयप्पडागा अगहियपुवा तहेव गहियब्वा । इय एवमाइ साहूण दुक्करा होइ पबन्ना ॥१२॥ (१४) ॥१४३॥
अयं प्रवज्याविधिः समुद्रः महाकल्लालसंकुलो बाहुभ्यां तरणीयः, यथा स तरीतुं सुदुष्करस्तथा प्रव्रज्याविधिरपि, तथा निःस्वादवालुकायाः कबलः सदा चर्वणीयः, यथा स मुदुष्करस्तथा प्रव्रज्याविधिरिति गाथार्थः ॥ तथा-चंक्रमितव्यं-अतिशयेन चलनीय, क्व Mil?- निसिताग्रतीक्ष्णखड्गधारायां, कथंभूतेन ?- अप्रमत्तेन साधुनेति गम्यम्, पातव्या च सहेलं-मलील हुतवहज्वालावली सततं, यथा
निसिताऽसिधाराचंक्रमणं ज्वलनज्वालामालापानं च दुष्करं तथा प्रव्रज्याऽपीति गाथार्थ: ।। गंगा प्रतिथोतसा तार्येति शेषः, lo, तोलनीयस्तुलया मेकः, जेतव्यं तथा एकाकिना असहायेन भीमारिदुष्टबलं, यथा एतानि त्रीणि दुष्कराणि तथा प्रव्रज्याबिधिरपीति
गाथार्थः ॥ गघावेधार्थं विनिर्मता चासो लक्षमार्गपुत्रिका च वेध्या अवश्य-असंशयं उपसर्गपरीषहान् पूर्वोक्तान् जित्वा अभिभूय । अत्रार्थे । सुरेन्द्रदत्तो बहिरंगोऽप्युदाहरणम्, नृत्वदुर्लभताप्रस्तावे दशदृष्टान्तान्तरे दृष्टान्तः यः पूर्वमुक्षिप्तः स साम्प्रतमत्र प्रस्तावे भण्यते, तथाहि इन्द्रदत्ताभिधो भूपोऽभूत् पुरेन्द्रपुरे पुरे । तस्य द्वाविंशतिः पुत्राः, सन्ति देवीषु भूरिषु ॥१॥ अस्ति तस्य नरेन्द्रस्य, पत्नी सचिवपुत्र्यपि । पाणिग्रहक्षणे तेन, दृष्टा सा नान्यदा पुनः ॥२॥ एकदा तामृतुस्नातामपश्यत्कश्यपीपतिः । अपृच्छच्च समीपस्थं, द्वाःस्थं कस्येयमंगना ? ॥३11 सोऽबददेव ! देवीयं, तवैवामात्यनन्दना । तया सीमन्धरोऽधीशो, निशाभकामुवास च ॥४॥ साऽय सम्भूतगर्भाऽऽख्यत्, ज्ञात्वा प्र(मंत्रिण) मदहेतुताम् । सोऽभिज्ञानकृते भूपोल्लापाद्यं पत्रकेऽलिखत् ॥५॥ पित्रा प्रपाल्यमाना सा, सूते स्म समये सुतम् । चत्वारि दासरूपाणि, तत्र जातानि चाहनि ॥६॥ मातामहो महामात्यो, द्वादशाहे विधानतः । सुरेन्द्रदत्त इत्याख्यां, दौहित्रस्य प्रदत्तवान् ॥७॥ अग्रिस्तु पर्वतश्चैव, बहली सागरोऽपि च । चतुर्णा दासरूपाणामिति नामानि जज्ञिरे १८॥ तं चाष्टवार्पिक मन्त्री, कलाचार्यमुपानयत् । सवेलं ग्राहयामास,
TA९४३ क्रमाद् द्वासप्ततिं कलाः ॥९॥ कलाग्रहणकाले तं, करक्रममिदाग्रहीत । कर्षन्ति दासरूपाणि, पातयन्ति मुहुर्मुहुः ॥१०॥ एकतानमनास्तानि,