SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ श्री प्रत्रज्या० श्रीप्रद्युमीयवृत्ती ॥१४२॥ ऽर्थमित्थं व्यभावयत् । क्रोधशान्त्या शमः शस्त्रं क्रोधमूलं त्यजामि तन् ||२४|| विवेको हेयानेन, हेयं च स्त्रीशिंग द्यदः । थः सर्वे न्द्रियमंक्रांचः, मंबरः स प्रकीर्तितः ॥२५॥ ध्यात्वैवं हृदि हित्वा च सुंसुमायां मनः शिवः । कायोत्सर्गस्थितो ध्यायंश्चिन्नातिस्तत्पदत्रयम् ॥२६॥ अरगन्धाच्च तद्गात्रे, प्रविष्टाः कीटिकाः पदैः । तत्कम्मैव शिस्तं चखादुर्मध्यगाः पलम् ||२|| पीलिकाभिः पीलिकाभिस्तस्याङ्गानितकृतात् । चित्रं निष्कम्पतोऽयाशु यत्पपात वही रजः ||२८|| तथापि स्थिरचित्तोऽयमद्विष्टः कीटिकाः प्रति । माह्रहोगत्रयुग्मेन, गीर्वाणपदमासदत् ॥ २९ ॥ इति षष्ठगाथार्थः ॥ अथ सप्तमगाथया प्रव्रज्यास्वरूपं कथयति - लद्धावलद्धवित्ती सीलंगाणं च तह सहस्साई । अट्ठारसेव य सयं वोढव्या आणुपुब्बीए ॥७॥ (९) लब्धं चापलब्धं च लब्धापलब्धे ताभ्यां वृत्तिः प्राणधारणं यस्य स लब्धापलव्धवृत्तिः, साधुर्भवतीति शेषः, यदुक्तं "लभ्यते लभ्यते साधु, माधु चैव न लभ्यते । अलब्धं तपसो वृद्धिर्लब्धं तु देहधारणा ॥ १ ॥ तथा शीलांगानां महस्राणि अष्टादश बोढव्यान्येव आनुपूर्व्या क्रमेणेत्यर्थः, स चायं क्रमः क्षान्त्यादिधर्म्मदशकं दशभिः पृव्याद्यजीवपर्यन्तेः । गुणितं जायेत शतं पञ्चगुणं पञ्चभिः करणैः ॥ १ ॥ अथ च सहस्रद्वितयं, संज्ञाभिश्वतसृभिस्ततः पटू ते योगत्रिकेण ते पद (महस्राः ) बधवातानुमतिभिरष्टदश ॥२॥ एतत्संवादि गाथाचतुष्कम्-त हणेइ सये साहू मणसा आहारमन्तपरिहीणां । सोइंद्रियसंवरण पुढविजिए खंतिसंपन्नो ॥ १ ॥ खंती य मद्दवज्जब मुसी तव संजय बोद्धव्वे । भच्वं मोयं आकिंचणं च वंभं च जइधम्मो ॥२॥ इत्यतत्संबरेण अष्टादश शीलांगसहस्राणि साधुना दुर्वहानीति गाथार्थः । इत्थं पञ्चमहाव्रतान्यरजनी भोज्यं ममत्वोज्झनं निर्दोषाणन मातृकाष्टकतपोद्रव्यादिकाभिग्रहाः । मानादिप्रतिमाः कचोद्धृतिमहीस्वापोपसर्गक्षमाः, शीलांगोद्वहनं परीपपरिष्वंगश्च तुर्ये गतम् ॥ १ ॥ इत्यस्यां विवृतौ श्रीमत्प्रद्युम्नस्य कवेः कृतौ । प्रव्रज्यायाः स्वरूपेऽदस्तुयँ द्वारमपूरयत् ॥ १ ॥ अथ पञ्चमं द्वारं प्रवज्यादुष्करत्वं पञ्चभिर्गाथाभिनैवभिरूपमानैः प्ररूपयति, तद्यथा - तरिषव्वो य समुट्टो बाहाहिं इमो महल्लकल्लोलो। नीसायवालुयाए चावेयव्दो सया कवलो ॥ (१० ) | ४ प्रव्रज्या स्वरूपं चिलाती पुत्रज्ञातं ॥१४२॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy