________________
श्री न मह्याः, ते च चतुर्दा-देवतमानुषतरश्चाध्यात्मिकभेदात् तत्र देवतमानुपोपमर्गेषु भगवान् वीर एवादाहरणं, आध्यात्मिकं च 0 व्रिज्या० सनत्कुमारचक्रिमुनिः, तैरश्चापमर्गे तु चिलातीपुत्रदृष्टान्तः, तथाहि-क्षितिप्रतिष्ठेऽहनिंदां, यज्ञ देवद्विजोऽतनात् । जितः शिष्यो भवेज्जेनुः, श्रीप्रद्यु- प्रतिज्ञा स्विति कुर्वता ॥१॥ क्षुल्लकन म कनापि, बाद जित्वा ब्रतीकृतः । उक्तः शासनदेव्या च, जानथद्धानवानभून् ॥२॥ युग्मम् ॥१४ पीयवृत्ती वस्त्रांगयोर्मलं निंदन्, म व्रतं ममलं व्यधात् । तत्प्रिया त्वत्र नामुंचद् गगं दृगिव मत्र्यथा ॥३॥ कार्मणं पारणे दात्मा, तशा तद्रशार्थिनी।
४४ हन्ति रक्ता विरक्ता वांगना शृङ्गिकवत्लिबत् ॥ ४॥ स तेन क्षीयमाणांगो, विपद्य त्रिदशोऽभवत् । नदुःखानवताऽनालांचना मापि गता ॥११॥
दिवम् ॥५॥ जीवोऽथ यज्ञदत्तस्य, व्युत्वा राजगृहे पुरे । मुतश्चिलात्या: मार्थेशधनदाग्यास्ततोऽनि ॥६॥ यज्ञदेवप्रियाजीवच्युत्वा
पंचांगजानुजा । भद्राया धनहिन्याः, मुंमुमति सुशान् ॥७॥ गुगामा जादा दाम व्यधाद्धनः । अन्यायिनं परिज्ञाय, गटात्तं o निग्वामत् ।।८॥ गतः सिंहगुहां पल्ली, तत्पल्लीशं च मंश्रितः । पल्लीशे नामशेष स, पन्नीशस्नम्कनः कृतः ॥९॥ माद्यद्रजगतिः सिंहमध्या पंचे ol पुचोग्भृत् । चित्ततो नात्तरत्यस्याटवी मा सुंमुमापि च ॥१०॥ म स्वानाह धना नाम, धनी गजगृह पुरे । मुजातम्पा तभ्यास्ति, श्रीश्च पुत्री च मुंसुमा ॥११॥ श्रीरस्तु भवतां मर्वा, तदीया मुंसुमा तु में । व्यवस्थायेति ले पेतुरन्द्धरात्रे धनालये ॥१२॥ समं च पंचभिः पुर्धन मंकुच्य । तस्थुषि । आत्तविनैः ममं चारः, सोऽगादादाय मुंसुमाम् ॥१३॥ प्राहारक्षान् धनोऽर्थो वः, पुत्री में व्याहगविधौ । तैः ममं सायुधैः पुत्रः, पंचभिश्चाचलद्धनः ॥१४|| वीक्ष्यानुपदमायातांस्तान् स्तेनाम्यक्नलायकाः । नेशुस्तल्लोत्रमादाय, व्यावृनं पुररक्षकैः ।।१५।। चलातेयो दहन कन्यामत्राणः प्राविशद्वनम् । तामानतुं धनं तं चान्वागात् ममुतपंचकः ॥१६॥ धनेऽच्छिनत् समीपस्थे, स पाप: मुंमुमाशिरः ।
प्रस्थितस्तद्वहंश्चामादुद्गतोमुपदामिव ॥१७॥ पश्यन् म तन्मुखं याभ्यं, दिशं यमममाऽगमत् । धनः पुत्र्याः सपुत्रोऽपि, दृग्भिरब जलं ददी ifou१८॥ श्रमाकार्कतापक्षुत्तृष्णापंचहुताशनीम् । म महन् दुःमहां निन्दन, विधि म्वगृहमागमत् ॥१९॥ समचितः म वैराग्यात्,
श्रीमहावीरसन्निधौ । धनस्तपांधना भूत्वा, तपम्नात्वा दिबं यया ॥२०॥ पापकाष्ठो गतकाप्टामटबीमपरो बजत् । मौमुमं हस्तविन्यस्तं, HO मस्तकं मात्रकं धरन् ॥२१॥ कायान्मर्गस्थितं वीक्ष्य, मुनि मद्यपबद्वचः (पादपबद् धुवं)। ऊचे कथय धम्मॅमे, नो चेच्छेत्ताऽम्मि ते शिरः ॥२२॥
युग्मम् || बोघयोग्यं मुर्निमत्वावाच तं क्रूरमायदः । कार्यः शमा विवेकश्च, मंवरश्च मुमुक्षुणां ॥२३॥ गते मुनौ पदत्रय्याः, मो-18
86080