________________
श्री ताबद वैक्रियमागच्छत, कटकं बीक्षते स्म च ॥६२॥ तद् दूरेण वजन् गज्ञो, यतिः मोऽभिमुखोऽभवत् । द्वीपादुत्तीर्य च नतः, प्रोक्तश्चाद्य दर्शन व्रज्या सुमंगलम् ॥६३।। अहो मे भागधेयानि, यद् दृष्टोऽसि मुनीश्वर ! । ततः प्राशुकपाथेयग्रहेणानुगृहाण माम् ॥६४11 स नैवेच्छति वक्त्यन्यं, आर्यापाढः प्रद्यु- नाद्य पारणकं मम । पश्यत्वाभरणान्येष, भाजनस्थानि मा किल ॥६५॥ बलादपि नृदेवेशस्तत्पतद्ग्रहमग्रहीत् । अपश्यत्तत्र पुत्राणां, ४ यवत्तौ सर्वाण्याभरणान्यथ ॥६६॥ कुपितो भृकुटि कृत्वा, प्रोवाचानार्यकार्यकृत् । हे क्षतव्रत मे पुत्राः, कृपात्र ! निहतास्त्वया ॥६७॥
तन्नामाभरणान्येतान्यतस्त्वं कुत्र यास्यसि ? । कांदिशीको न किंचिच्च, यावज्जल्पत्यनहधीः ॥६८॥ तावदेवः म संहृत्य, स्वमायामखिलामपि १४०॥
| प्रकटीभूय च प्राह, तं सम्बोधनपूर्वकम् ॥६९।। असौ न युज्यते तत्रभवतां भवतान्तिदः । एवंविधः परीणामः, शुद्धसिद्वान्तधारिणाम 3॥७०॥ मम चागमनं नाभूत्, स्वर्लोके स्वर्गिणो यतः । गतं कालं न जानन्ति, प्रमादभगनिर्भगः ॥७१॥ दिव्येन प्रेक्षणीयम्य, क्षणे | नाक्षिप्तमानसः । ऊर्ध्वस्थानेन षण्मासान्, स्थितो यद्भगवानपि ! ७२॥ अन्यच्च भगवन्तोऽपि, जायन्ते स्वयमेव हि संक्रान्तदिव्यप्रेमाणो,
विषयासक्तमानसः ।।७३।। असमाप्तस्वकर्तव्या, अनधीननृकार्यकाः । नृलोकमशुभं नैद, यदायान्ति सुधाशनाः ॥७४॥ युग्मम् ॥ श्रुत्व (IO त्याचार्यवर्योऽयमार्याषाढो बिरागवान् । स्वनिन्दितुं समारेभे, मारेभेण हतो हृदि ७५॥ हृतं वृत्तं हृतं ज्ञानं, हृतं धैयँ हता धृतिः । इतः ॥
पुरषकारस्ते, हता निर्लज्जता तव ||७६|| हतं च तव धृष्टत्वं, दुष्टचेष्टितचेष्टित ! । ज्ञातेऽपि जिनवाक्ये यदित्थं दुश्चेष्ट ! चेष्टसे ॥७७|| युग्मम् ॥ किं रे जीव ! त्रिदोषी त्वमथ धतूरितोऽसि किम् ? किंवाऽभव्यसमानोऽसि, यदेवं भ्रष्टभावनः ॥७८॥ जानन्नपि तथा भ्रष्टं, लघूभूतो जनेऽखिले । सम्प्रत्यपि तपःकर्म, कर्मक्षयकरं कुर ॥७९॥ ध्यात्वेत्यूचे तवेच्छामोऽनुशिष्टिं सुष्ठु शिक्षणम् । स देवमभिनन्येति, सूरिः स्वस्थानमागमत् ॥८०।। नत्वा देवोऽथ तं भक्त्या, देवलोकं गतस्ततः । आलोचितप्रतिक्रान्तः, सूरिविहरतेऽन्यतः ।।८१॥ नाधिसोढो यथा तेन, प्राग्दर्शनपरीषहः । न तथा साधुभिः कार्य, सहनीयस्तु सर्वदा ॥८२॥ ज्ञानाज्ञाने ज्ञानावर लाभोऽन्तरायमभिसरति । दर्शनमोहे दर्शनपरिषहो भवति विज्ञेयः ॥१॥ आक्रोशारतिनारीनैषेधिक्योऽप्यचेलतायाञ्चाः । सत्कारपुरस्कारश्चरित्रमोहे त्विमे सप्त ॥२॥ वैद्ये पंच क्षुधायाः स्युः, शय्या चर्या मलो वधः । तृणस्पर्शश्च रोगश्चैकादशैतेऽत्र कर्मणि ॥३॥ अथ गाथाचतुर्थपादार्थः 'तहेव उवसम्म दिब्वाई'ति तथैवेति पूर्वापेक्षया, न केवलं परीषहाः सह्याः, उपसर्गा अपि दिव्यादयः
॥१४०॥
o
too