________________
३९॥
आज्यात्यपगं कथाम् । पुरे क्वापि नृपः स्तेनः, पुरोधाः प्रणिधिः पुनः ॥३७॥ तावुभापि सर्वम्य, हरतः परतः मदा । परिज्ञाय जनाच, ज्या० पठति स्मेति सस्मितः ॥३८॥ यत्र राजा स्वयं स्तेना, हेरिकश्च पुरोहितः । वनं भजत ह पौरा !, नातं शगणना भयम् ||३९॥ नथा
Wऽप्यमुच्यमानाऽयं, कथयत्यपरां कथाम् । वर्णज्यछेन केनापि, खानितं प्रवरं सरः ।।४०॥ पाली देवकुलं तम्यागमम्तेन च गपितः । वृत्तौ
प्रबर्तितस्ततो यज्ञः, पशुमारणलक्षणः ॥४१॥ इति प्रवृत्तिं तां कृत्वा, सद्विजन्माऽन्यजन्मनि । बभूव च्छगलत्वेनाध्यानवशतो मृतः ॥॥
तथैव तनयास्तम्य, पशुधातमन्वं सदा । मरस्यां तत्र कुर्वन्ति, गुजिकं विलोकता ॥४३॥ चरन्तं तं पितृचरं, ते-ऽपश्यन् पशुमन्यदा । मखं fol चिकीर्पयो मूल्यं, दत्त्वा नैपुगृहे च तम् ॥४४|| जातिस्मर: सरस्तीरे, नीयमानो मखावनौ । छगलः स गलन्यस्तरज्जुर्वेदेवचोऽवदत् ।।४५॥
अयं चानागतश्चापि, गतौ मम भवाविति । द्वौ द्वाविति वदत्येष, मन्ये प्राकृतभाषया ॥४६॥ बाढस्वरेण शोचन् स, ज्ञानिना मुनिना श्रुतः 10 तस्य तस्य मुतानां च, प्रबोधायेत्यभाषत ॥४७॥ स्वयं संरोपिता वृक्षाः, खानितं च स्वयं सरः । स्वयं प्रवर्तितो यज्ञः, किं व
दे बस्त ! भाषसे ? ॥४८॥ श्रुत्वेति मंश्रितो जोपमेप मेषः सपद्यपि | द्विजेन च मुनिः पृष्टः किमयं मौनमाथितः ! ॥४९॥ तमुवाच मुनिस्तातस्तबैष प्रत्ययोऽत्र कः ? । द्विजेनोक्ते मुनिः प्राह, कथयिष्यत्ययं स्वयम् ॥५०॥ अनेन भवता चापि, न्यस्तो योऽस्ति निधिगृह । पृष्टस्तमैप बस्तस्ते, पदाभ्यां दर्शयिष्यति ॥५१॥ द्विजः मोऽथ पितृचरं, पशुं दर्शितसेवधिम् । अमुचत् स मुनेर्भक्तं, प्रत्याचक्ष्य दिबं ययौ ॥५२॥ इत्यारामसरोयज्ञपशुधातादि कुर्वतः । पशुत्वे शरणं तस्याशरणं समजायत ॥५३॥ अयेऽतिपण्डितोऽसीति, स बुवन् श्रमणब्रुवः । कृकाटिकां मोटयितुमारेभे सोऽथ तं जगी ॥५४॥ बालवृद्धान्धपंगुस्त्रीमुनीनां श्रमणश्रिताम् । दीनानां च वधो M
भूरिपाएव्यापविधायकः ॥५५॥ तं बालमतिवाचालं, बदन्निति निहत्य तम् आदाय भूषणान्यस्याप्यन्यतः सोऽचलच्चलः ॥५६॥ दध्यौ देवो Ifol ऽस्य चरणपरिणामा गतो धुवम् । तत्परीक्षेऽधुना सम्यग्दर्शनं नास्तिवाऽस्ति वा ? ॥५७॥ ध्यात्वेति गुर्विणी साध्वीमसाध्वीमयमादधौ ।
भूषितां मंडितां चापि, वीक्ष्य तां सोऽब्रवीदिति ॥५८॥ सर्वागंभूषितेऽशीले, धूपिते पापरुपिते । जैनमालिन्यकारित्वे ! दुष्टशैक्ष्या Mossगता कुतः ? ५९॥ सोचे सषिपमात्राणि, पराच्छिद्राणि वीक्षसे । आत्मनो बिल्बमात्राणि पश्यन्नपि न पश्यसि ॥६०॥ श्रमणः संयतो (lo)
ब्रह्मचारी तुल्याश्मकांचनः । बैहारिकोऽसि ज्येष्ठार्य !, तव किन्नु पतद्ग्रहे ? ॥६१॥ इत्युक्तः स तया हीणो, याति यावत् किलाग्रतः ।
883
॥१३९॥