________________
श्री 0 तन्मुञ्च मामिति प्रोक्तः, स गलाबलनोन्मुखः । दारकेण पुनः प्रोचे, श्रृणु त्वं मत्कथां ततः ॥१२॥ यथा ज्ञातं पुनः कुर्याः, प्रव्रज्या० श्रृणोमीतीतरोदिते । दारकः कथयामास, कथामवितथामिति ।।१३।। कुलालः कश्चिदाक्रान्तस्तट्याऽधस्तात् वनन्मृदम् । किमेतदिति लोकेन, आर्वाधा श्रीप्रद्य- पृष्टः ? प्राचे च दीनवाक् ॥१४॥ ददे यया बलिं भिक्षा, स्वजनान् पोषये यथा । सा मामाक्रमते पृथ्वी, जातं शरणता भयम् ॥१५॥ न्मीयवृत्तौ शरणार्थिनि मय्येवं, प्रहरस्यथ सूरिणा । बालातिपण्डितोऽसीति, वदताऽग्राहि भूपणम् ॥१६॥ प्रतिग्रहे च तक्षिप्तमथाप्कायो द्वितीयकः । ।
3 भयातः कथयत्यस्य, कथामित्थं यथातथाम् ॥१७॥ कश्चित्तालाचरो माथापाठकः कथकस्तथा । जाहनवीमुत्तग्न दूर, पयःपूरण नीयत 1122 ॥१३८॥
। तं निरीक्ष्यावदल्लोकश्चित्राख्यानं बहुश्रुतम् । स्वर्वापी बहते त्वां तत्, पठ किञ्चित् सुभाषितम् ॥१९॥ स प्राह येन बीजाना, जनिर्जीवन्ति कर्षकाः । तस्य मध्ये विपद्येऽहं, जातं शरणतो भयम् ॥२०॥ तस्यापि भूषणान्येष, जगाहाथ तृतीयकः । तेजस्कायाख्ययो बाल, | आख्यात्याख्यानिकामिति ॥२१॥ अग्निहोतृकृतः कस्याप्यागारं दहनो दहन् । लोकपृष्टः स चोवाच, तालमाहत्य पाणिना ॥२२॥ दिवा रात्री
च यमहं तर्पये मधुसर्पिषा । तेन दग्धं ममागारं, जातं शरणतो भयम् ॥२३॥ तस्यापि हि गृहीतषु, भूपणेषु चतुर्थकः । वायुकायाभिधा HO बालोऽकथयच्च कथामिति ॥२४॥ युवा कोऽपि महाप्राणः, प्रत्यंगं ब्यानपौडेतः । वृद्धवत्कंप्रगात्रः सन्, पृष्टो मित्रण केनचित् ॥२५॥ प्राक्त्वं 10
वेगगतो शक्तोऽधुना यष्टिकरोऽसि यत् । शनैः शनैर्वजसि यत् को व्याधिस्तव मित्र ! तत् ? ॥२६॥ स प्रोवाच निदाधेऽपि, यः सुखो बाति ११ मातः । तेन मे भज्यते गात्रं, जातं शरणतो भयम् ॥२७॥ भूषणेषु गृहीतेषु, ततोऽप्यागाच्च पञ्चमः ! कथामाख्याति सोऽप्येवं, सूरिसम्बोधनाविधौ ॥२८॥ एकत्र वृक्षे क्वाप्यस्ति, नीडनीडनिवासिनाम् । तेषां च तत्र जातानि, शिशुरूपाणि कालतः ॥२९॥ अथोद्गता
लता वृक्षान्तिके वेष्टति तं च सा । उपरिष्टाद्विलग्नाऽथ, बभूव फलभाजनम् ॥३०॥ ततस्तदनुसारेण, तत्रारूढो भुजंगमः । हेलया निशि To रूपाणि, भक्षयामास पक्षिणाम् ॥३१॥ तैरप्युक्तमयो पूर्व, शाखिन्यध्युषितं सुखम् । मूलादभ्युत्थिता वल्ली, जातं शरणतो भयम् ॥३२om
तस्यापि हि गृहीतेषु, भूषणेवणावता । त्रसकायाभिधः षष्ठस्तथैवाकथयत् कथाम् ॥३३॥ एकस्मिन्नगरे क्वापि, परचक्रेण रोधिते । मातजास्तदहिभागाः प्रविशन्ति पुरान्तरे ॥३४॥ अन्तर्निवासिभिलॊकैर्तिस्यिन्ते च ते बहिः । बहिस्थ परचक्रेण, गृह्यते कश्चिदाह च |
ACa