SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ श्री व्रज्या ० श्रीप्रधु नीयवृत्ती ॥१३६॥ 1 स्थूलभद्रं सोऽन्वगात्तत्कथित १०६ स्थूलभद्र भगवान् कुते चिविधं तपः । शास्त्रविस्मृतिकृच्वाभूद्, दुर्भिक्षं द्वादशादिकम् | ॥ १०७ ॥ वीतेऽस्मिन् मिलितः सङ्घः, पाटलीपुत्रपत्तनं । एकादशाङ्गी सम्पूर्णा, जज्ञे पूर्वगतं न तु ॥ १०८॥ द्वी मुनी प्राहिणात्मस्तदि भद्रबाहवे । सोऽज्ञापयन्महाप्राणध्यान्यहं नागमक्षमः ॥ १०९ ॥ सङ्घादिष्टौ मुनी चान्यौ, गत्वा तं सूरिमूचतुः । संप्रादेशं न यः कुर्यादण्डः कोऽस्य विधीयते ? ॥११०॥ संघबाह्यः क्रियेतासी, सुर्युक्ते तौ तमूचतुः । तर्हि तद्दण्डयोग्योऽसि मुरिचेऽथ शुद्धधीः ॥ १११ ॥ प्रमद्य मद्यः श्रीसंघः प्रहिणांत मुनीनिह । तेभ्योऽहं वाचनां दास्याम्येकां भिक्षात आगतः ॥ ११२ ॥ द्वितीयां कालवेलायां तृतीयां च वहिर्भुवि । तुर्या विकालवेलायां, तिम्रश्वावश्यकक्षणे ॥ ११३ ॥ इत्थं श्रीसंघकार्यं च मत्कार्यं च प्रमेत्स्यति । इत्यागत्यादिते ताभ्यां सूरिवाक्यं समादिशन् ॥ ११४ ॥ श्रीमंघः स्थूलभद्रादि, प्रज्ञालं शतपञ्चकम् । तेपां च वाचनाः सप्त, दिदेश श्रुतकेबली ॥ ११५ ॥ पंचभिः कुलकम् ॥ वाचनान्यतया | त्वन्ये, स्थूलभद्रं विना ययुः । स प्रोक्तः सूरिणा ध्यानं, पूर्णप्रायमिवास्ति मे ॥ ११६॥ इत्युक्तः सुस्थिरः पूर्णध्याननां भद्रबाहुतः । द्विवस्तूनानि पूर्वाणि पपाठ दश स क्रमात् ॥ ११७ ॥ भगिन्यः स्थूलभद्रस्याभ्येत्य नत्वा गुरुं जगुः । क्व ज्येष्ठार्यो ? गुरुत्वाख्यदनोऽपवरकेऽस्ति सः ॥ ११८ ॥ स ता निरीक्ष्य हर्यक्षरूपोऽस्थात् ताः पुनर्गुरुम् । प्रापुर्मत्वापयोगेन, गुरुः प्राहास्ति नो हरिः ॥ ११९ ॥ गता ववन्दिरे स्कूलम यक्षा जगाद च । भगवन् ! सार्धमस्माभिः श्रीयकोऽध्याश्रितो व्रतम् ॥ १२०॥ स तु तीव्रक्षुधः पर्युषणापर्वणि मद्गिरा । यामादिप्रत्याख्याने नोपवासं कृतवानलम् ॥ १२१ ॥ रात्रौ दिवं गते तत्र माधुहिंमोत्थखेदयुक् । संघेनावाचि नावं ते, जिनाख्याते धृतिर्मम ॥ १२२ ॥ कायोत्सर्गे स्थिते संघे, सीमन्धरजिनान्तके । निन्ये शासनदेव्याऽहं निर्दोषा भाषिताऽर्हता ॥ १२३॥ चूलिकायुगलं स्वामिदत्तं संघस्य चार्पयम् 5 इत्युदित्वा ययुः साध्व्यः स्वाश्रयं सपरिच्छदाः || १२४ || वाचनार्थमथायातं, स्थूलभद्रं गुरुर्जगौ । न योग्योऽसीति स स्वागो, व्रतादानाद् | व्यचिन्तयत् ॥ १२५ ॥ अस्मृतौ तं गुरुः प्राहः, संघानां ( कृत्वाऽघं) त्वं न मन्यसे । सोऽयं पुनः स्मरणतः पल्लग्नोऽक्षमयद् गुरुम् ॥ १२६ ॥ सर्वथापि निषिद्धो यः प्रवः संघमसज्जयत् । तदभ्यर्थनयाऽभ्येत्य, संघः सूरिमभाषत ॥ १२७॥ श्रुतकेवल्यथ प्राह, विकारोऽस्यापि यत्किल । तदन्ये विकरिष्यन्ति तस्मादेव न शिष्यते ॥ १२८ ॥ संघेनोक्तः पुनः स्थूलभद्रमित्यन्वशाद् गुरुः । न त्वया शेपपूर्वाणां कार्यं क्वापि प्रकाशनम् ॥ १२९ ॥ स्थूलभद्रस्ततः सर्वपूर्वभृत् सूरितायुतः । आगतः पाटलीपुत्रं मित्रावासं च संघयुक् ॥ १३० ॥ ज्ञाने स्थूलभद्रः ॥१३६॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy