SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Do AR८१॥ कोशा तां परमाहामोर्जायत्या स्वयं पुनः । पर्युपासी रम बक्रन्दनागितग्गग्गा गि ॥८॥ स्थूलभद्र मोमाय नपान प्रव्रज्या तपस्विनम् । नरः करभमप्राध्य, दामयद्राममं यतः ||८३॥ म्मगर्थमर्थयन्तं तं, माच मा निनां वयम् । म पाह गृगनेत्रर्थः, क्व में श्रीप्रद्यु- पण खरविपाणवत ? ॥८॥ निर्वेदयिटमेतं मा. पाह यद्रनकम्बलम् । दत्ते नेपाल भूपालोऽपूर्वसाधास्तमानय ॥८५॥ अकालेऽपि चचालायं. न्मीयवृत्ती नेपालाय तपोधनः । पके निमग्नहृत् पङ्के, मअन् पद्भिर्न कौतुकम् ॥८६॥ कृतार्थे चलित माधौ, पथि चौरपतः शुकः । नगाद लक्षमेतीति, वीक्षित नासित किञ्चन ॥८७॥ यथार्थे कथिते मुक्ते मुनी पुनः प्राह, लक्षं यातीति कीग्कः । व्यावृत्य पुष्टः सोऽप्याख्यद्वंशस्थ ॥१३५॥ रत्नकम्बलम् ||८८॥ यथार्थे कथिते मुक्तः, कोशाय तं ददौ च सः । प्रणालपड्के निःशङ्कमानसा साऽक्षिपच्च तम् ।।८९॥ मुनिः प्राहः महामूल्यः, किं पङ्केऽक्षेपि कम्बल: ? । सा प्राह स्वव्रतं मूढ !, पके मञ्जन शाचसि ॥९०॥ सोऽथ तस्या गिरा बुद्धः, ग्रोच माध्चम्मि बोधितः । गुरुकल्पे ! गुरून्नत्वाऽऽलोचयेर्दुष्कृतं निजम् ॥११॥ कोशा जगाद यच्चक्रे, मया ब्रह्मस्थयाऽपि वः । आशातना प्रबोधाय, क्षम्यता सा क्षमापते ! ॥९२|| इच्छामीति वदन्नत्वा, गुरूणामन्तिकेऽतनोत् । तपांसि विविधान्येषु, विहितालोचनः पुनः ॥९३।। दत्ता राज्ञाऽन्यदा कोशा, रथिने साऽभजच्च तम् । स्थूलभद्रगुणैर्भद्रं, स्तुवन्ती तत्पुरः सदा ॥९४|| गृहोद्याने स्वविज्ञानं, स तस्य शयनस्थितः । अदर्शयदिषु न्यस्यामलुम्ब्यो मथता शरैः ॥९५॥ अनुपुङ्खार्पितैोऽधश्चकार करगोचरम् । वृन्तं छित्वाऽर्द्धचन्द्रेणाकृष्यतां स्वकरेऽकरोत् ।।९६॥ युग्मम् ॥ कोशाऽथ सार्षपे राजौ, न्यस्य सूची सुमावृताम् । ननत न च विद्धाऽङ्गे, ध्रुवप्रसवसर्षपा ।।९७॥ रथी तृष्टोऽवदकोशां, कान्ते ! किं ते ददे ? वद । साऽवदज्जातिसिद्धे वाऽभ्याससिद्धे च नाद्भुतम् ॥९८॥ अण्डजाः पुष्करे यद्वच्चरन्ति च रमन्ति च । सुमेषु वर्तनं तद्वत्सिद्धं नो किन्तु तृष्टिकृत् ॥९९॥ स्वभ्यस्ते दुष्करं किं स्यादनभ्यस्ते हि दुष्करम् । यत्पुराभुक्तभोगोऽस्थात्, स्थूलभद्रोऽक्षतव्रतः ॥१००।। स्थूलभद्रं विनाऽन्यस्य, सर्वस्य भ्रम्यते मनः । सप्तधातोः कणिक्केव, स्त्रीसमासत्तिचिर्भिटात् ॥१०१॥ भोज्यं च षड्स पूर्वक्रीडिताऽहं च सन्निधौ । 10 चित्रशालानिवासश्चैकैकं केन विसरते? ॥१०२॥ स्तुत्वा श्रीस्थूलभद्रं तं, कः स्तुयादपरं नरम् । कश्चिन्निपीय पीयूषं, काञ्जिकं किं समीहते है ? ||१०३॥ रथी प्राह त्वया कोऽयं, स्थूलभद्रोऽनुवर्ण्यते । साऽवदन्नन्दभूनेतृमन्त्रीदुशकडालनः ॥१०४॥ रथी प्राहास्य दासोऽस्मि, 0 तादृशस्तादृशश्च यः । अथायमनयाऽबोधि, कथयन्त्या जिनोदितम् ॥१०५॥ तयाऽऽख्याते स्वनियमे, रथी चित्ते चमत्कृतः । भद्रधीः 8
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy