SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्री व्रज्या श्रीप्रद्युनीयवृत्ती ॥१३४॥ | मंत्रिगुप्तशिक्षितमालिकः । सर्वेषामब्जमेकैकमदाद्वररुचेः पुनः ॥ ५६ ॥ उन्माद्यन्मदनफलभोदव्याप्तोदरं करे। सर्वेऽब्जं म्वं समाजघुः, प्रशशंसुश्च सौरभम् ॥५७॥ युग्मम् || द्विजोऽपि हि निजांभोजगंधं तच्चूर्णगर्भितम् । उच्छ्वासेनाग्रहीद्रात्रिपीतं मद्यं बवाम च ॥५८॥ सभाया निर्गतो लोकैर्धिक्कृतो हक्कितश्व सः । प्रायश्चित्ते पपी तप्तं त्रपु प्राप च पंचताम् ॥ ५९ ॥ श्रीयकः पितृर्वैरस्य, पारगामी चिरादथ । सच्चक्रे | मंत्रिभिर्नाथ प्रजानर्थिबान्धवः ॥ ६० ॥ स्थूलभद्रस्तु संभूताचार्यक्रममुपासयन् । अधीतस्तत्र सूत्रार्थी दुस्तपं तपते तपः ॥ ६१॥ वर्षास्वभिग्रहानित्थं, जगृहुर्यतयस्त्रयः । जोपिता स्मश्वतुर्मास, कायोत्सर्गजुषो वयम् ॥६२॥ एकः सिंहगुहाद्वारे, दृग्विपाहिबिलेऽपरः । तृतीयः कूपमण्डूकासने स्थास्याम इत्यलम् ||६३ ॥ तेषां विज्ञाय सामर्थ्यमनुज्ञां गुरवो ददुः । स्थूलभद्राऽथ जग्राहाभिग्रहं दुग्रहं परैः ॥ ६४ ॥ कोशावेश्याश्रये चित्रशालायां षड्रसाशितः । स्थाता वर्षाः क्षमं मत्वा त्वज्ञासीत्तत्र तं गुरुः ॥६५॥ ततो नत्वाऽथ सर्वेऽपि ययुः स्थानं | यथोचितम् । कोशाभ्युत्थाय नाथस्त्वं, किं करोमीत्युवाच च ॥ ६६ ॥ स्थूलभद्रोऽवदद् धर्म्मलाभस्तेऽस्तु ममार्प्यताम् । चित्रशालां चतुर्मासी, निवासायापयच्च सा ॥ ६७ ॥ तत्रास्थादेष कोशा तु, दध्यौ भग्नो व्रतादयम् । समेतो मामिति ध्यात्वा परसैस्तमभोजयत् ॥६८॥ ततः सा | स्फारशृङ्गारसारासारावभूषणा । स्थिरा स्थिराशयं तं तु दृष्टवा धर्मेच्छुरेव सा ॥ ६९ ॥ ननाम काममुत्सृज्य, भावपावनमानसा | 'निर्नष्टकामनाकोटी प्रवेशा प्राप्तपोतिका ॥७०॥ सा नताङ्गी तत्तो भक्तया, रराजास्य मुनेः पुरः । पतिता कुण्ठतां प्राप्य, स्मरास्त्राsलिरिवाबनौ ॥७१॥ स्थूलभद्रान्न मन्येऽन्यं, वेश्यावशमिहापरम् । गुरोर्धर्म्ममपि प्राप्यानीयास्यै यः समार्पयत् ॥ ७२ ॥ कामो दिपयपञ्चास्यः, कटाक्षो दृग्विषः फणी । कूपः स्त्रीसन्निधिस्तेन तत्त्रयं तत्र यन्त्रितम् ॥७३॥ श्राविका सा न शिश्राय, नृपादिष्टात् परं नरम् । बभूव च विवेकाश्वमन्दुरा सुन्दरा क्रमात् ॥७४॥ निर्व्यूढाभिग्रहाश्वागुस्ते गुरून् यतयस्त्रयः । प्रोक्तास्तैः स्वागतं योऽस्ति सदा दुष्करकारकाः ! ॥७५॥ आयान्तं स्थूलभद्रं त्वभ्युत्थाय गुरुरालपत् । सात्त्विक ! स्वागतं ते दुष्करदुष्करकारक ! ||७६ || सापत्रास्त्रयोऽप्येते, मुनयोऽथ मिथोऽवदन् । आमंत्रणं गुरोरत्र, मन्त्रिपुत्रत्वकारणम् ॥७७॥ यद्येवं षड्रसाहारः, कृतदुष्करदुष्करः । प्रतिपत्स्यामहे वर्षा तरे तद्वयमीदृशम् ॥७८॥ | अष्टामासीमतीयुस्तेऽथ गुरोः पुरतोऽग्रहीत् । प्रावृषि स्थूलभद्राभिग्रहं सिंहगुहामुनिः ॥७९॥ तत्कार्याक्षममाचार्या, विचार्याथ तमभ्यधुः । अभिग्रहग्रहोऽयं ते, प्राग्वृत्तस्यापि निग्रहः ॥ ८ ॥ इत्थं गुरुनिषिद्धोऽपि तत्रागाद् वेश्यया पुनः । एष श्रीस्थूलभद्रेण, स्पर्धावानित्यलक्ष्यत ॥ - ॥ १३४॥ ज्ञान स्थूलभद्रः
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy