________________
0 वष्यो नः, पिताऽपीति ततो वदेः । श्रीयकः प्राह तातेदृक्, म्लेच्छोडपीच्छति कर्म किम् ? ॥३१॥ मन्त्र्याह पितृहत्याया, मा भपात्रत्स ! ज्या. यविषम् । मुखे तालपुटं कृत्वा, ततो नंस्याम्यहं नृपम् ॥३२॥ बोधितो जनकैनैवं, म्वीचक्रं च चकार च । राज्ञाऽपि किमिदं चक्रे ?, प्रद्यु- स्वामिशत्रुहंतोऽवदत् ।।३३।। कृतौ देहिको वातुर्विशुद्ध: थीयकस्ततः । विज्ञा विज्ञपयांचक्र, मर्वव्यापारदं नृपम् ॥३४॥ मज्ज्येष्टः म्थूलभद्रा-४ यवृत्तौ ऽस्ति, कोशावेश्यानिकेतने । तमाकार्य नृपः कार्यमेतत्तम्मे जगाद च ।।३५ ।। पर्यालोच्य बिधाम्यामि, स्थूलभद्रोऽवदन्नदः । राजालाचयितुं १३३॥
पि, सोऽशोकवनिकान्तरे ॥३६॥ मोऽध्यायच्च नियोगश्रीः, शाकिनीवच्छन्नंक्षिणी । भोग नरम्य कम्यापि, न निजा जातु जायते ॥३७॥४ al आत्मरक्षाकरं मंत्र, मंत्री विभ्रदपि च्छलात् । विनाशितोऽनयात्रार्थे, तात पब निदर्शनम् ।।३८॥ न शरीरं धनं क्षेत्रं, न कलत्राणि ना मुता: foli
। तस्य चित्ते सुखाय स्युर्यः स्यादम्या वशे नरः ॥३९॥ मनिकामिमां हित्वा, याश्रियमह श्रथे । यदृशा माऽपि | मुक्तिश्रीरनन्यश्रीमनोरथैः ।।४०।। इति ध्यात्वा च कृत्वा च, म लोचं पंचमुष्टिकम् । रजोहग्णभृद्रन्नकम्बलप्रान्नतिभिः ।। ४१॥ प्रावृत्त्य कम्बलीरत्नं, मभां गत्वाऽऽह भूपतिम् । आलोचितं मयेदं ते, धर्मलामः प्रवर्द्धताम् ।। ४२।। पंचभिः कुलकम् ।। निःसृतेऽम्मिन्नृपाऽध्यायत्, किं कोशावेश्म यात्ययम् । क्षणं गवाक्षदत्ताक्षस्तमैक्षिष्ट क्षमापत्ति ॥४३॥ कोणागृहव्यतिक्रान्तमकान्तसमताश्रयं । वीक्ष्य यातं क्षमाकान्तं, क्षमाकान्तः शिरोऽधुनात् ॥४४॥ श्रुतकंवलिसम्भूतविजयाचार्यमन्निधौ । व्रतं सामायिकोच्चारपूर्वकं म ममादद ||४५॥ मुद्रामथ महीनाथः, श्रीयकस्य करेऽकरोत् । स बन्धुस्नेहतः कोशासदने याति सर्वदा ॥४६॥ स्थूलभद्रवियोगात्तामन्यदा तामोचत । देव ! किं क्रियते मर्वमिदं वचिwधात् ॥४७॥ एतेन नाशितस्तात !, स्थूलभद्रः प्रवामितः 1 तद्वैरपारं गच्छामि, देव ! चेत् त्वं प्रसीदसि ॥४८॥ कथं विति तया ४४ प्रोक्ते, श्रीयकः प्राह म द्विजः । त्वज्जामिकामुको मद्यं, पाय्यते यदि तद्वारम् ।। ४९॥ तयैतत् प्रतिपन्नं च, कारितं च जवादपि । नित्यं
पिबत्ययं मद्य, ज्ञापितं चेति मंत्रिणः ॥५०॥ शकडालात्यये विप्रः, प्राविशद्राजसंसदि । स कवित्वगुणान्नित्यं, पूज्यते च सभाजनैः ॥५१॥ No स्मरत्नृपोऽन्यदा मंत्रिगुणानां श्रीयकं रहः । जगाद शकडालं यन्न श्रीमाला विनेति नु ॥५२॥ कलितापि सभा मद्भिः मभा मे विगतप्रभा । रहिता शकडालेन, शशिनेव निशीथिनी ॥५३॥ नृपः साश्रोऽवदन्नित्यं, व्यज्ञपि श्रीयकेन मः । म्वामिन् ! वशुचिश्चक्रे, १२ मद्यपस्तद्धि तादृशम् ॥५४॥ राजा प्रोक्तं पिबत्येष, कि मद्यं ? श्रीयकोऽवदत् । प्रगेऽग्रे देवपादानामदः प्रकटयिष्यति ॥५५।। प्रभातेऽधिममं
Hit ॥१३३॥