________________
ज्ञाने
ज्या० प्रद्युपवृत्ती ३२॥
श्लोकैनवै पम् ॥४॥ मिथ्यादृगिति तं मंत्री, न प्राशंसद् द्विजं क्वचित् । प्राभृतेः सेवितुं मन्त्रिपत्नीमेष प्रचक्रमे ॥५॥ स तया दृष्टया पृष्टः ।
कार्यमाचष्ट शिष्टधीः । त्वत्पतिर्नृपतेरने, कवितां मे प्रशंसतु ॥६॥ तयोक्तः सचिवोऽवोचन्न मिथ्यादृग्वचः स्तुबे । तयोक्तं साग्रह मेते, कः स्थलभटः पण सीवाक्ये पराइमुखः ? |७|| अन्यदा पठतस्तस्य, मन्त्र्यूचे साधु भाषितम् । नृपस्ततोऽस्मै दीनारशतमप्टोत्तरं ददौ ।।८11 नित्यदाने नृपं मंत्री,
प्रोच कोऽयमसवययः ? । नृपः प्राह स्तुतस्तेऽसौ, पुराऽस्माभिः कृतो नतु ।।९।। मंत्री प्राह स्तुतं सूक्तं, मयाऽयं न कविः स्तुतः 1 एतस्य पठितं वाक्यं, यत्पठन्त्यपि बालिकाः ।।१०॥ यक्षाऽथ यक्षदिन्ना च, भूताय भूतिदासका सा बंधा दणाप, सप्तासन, मन्त्रिपुत्रिकाः ||११॥ सकृदुक्तं वचा ज्येष्ठाऽग्रहीदन्या यथाक्रमम् । ताश्चीपावेशयन्मंत्री, सर्वा जब निकान्तरे ॥१२॥ ऊचे बरसुचिः श्लोकान्नृपस्याग्रे स्वयंकृतान् । अनूचिरे यथाज्येष्ठं, तास्तान् सप्तापि बालिकाः ॥१३॥ द्वारं न्यवारयत्तस्य, नृपो वरमुचिस्ततः 1 न्यास्थद्यन्त्रेण दीनारग्रन्थि त्रिपथगाजले ॥१४|| अयं प्रागम्तवीदगंगां, यन्त्रेण ग्रन्थिमग्रहीत् । जनाध्यक्षं जनोऽवोचत्, कवे दूर न किंचन ॥१५॥ राजा तन्मन्त्रिणे 0 ऽथाख्यमंत्र्यूचे बीक्ष्यतां प्रगे। मंत्री स्वपुंसा दक्षेण, तद्ग्रन्थिं स्वकरेऽकरोत् ॥१६॥ कविः स्तोतुमगाद्गंगां, नृपोऽपि सह मन्त्रिणा । प्रीतो | बचिगँगां, कृतविस्तरमस्तवीत् ।।१७॥ स्तुत्यन्ते तस्य यन्त्रेण, न दीनाराः करेऽपतन् । न पाणिस्पर्शनेनापि, हीनम्रास्यस्ततोऽभवत् ॥१८॥ 101 मन्त्र्यूचेऽन्यायिनी गंगा, न न्यस्तमपि तेऽर्पयेत् । तन्यायेन मया ते स्वमातमेतद् गृहाण तत् ॥१९॥ कविर्नुपजनाध्यक्ष, मंत्रिणेति लघुकृतः । नृपः प्राह त्वया छद्मास्य ज्ञातं साधु मन्त्रिप ! ॥२०॥ नृपः सविस्मयो वेश्मन्यगान्मंत्री जनोऽपि च । मंत्रिदासीमथामाद, विजो। वितापाचरत् ॥२१॥ प्रीतां च तां स पप्रच्छ, प्रत्यहं मंत्रिचेष्टितम् । चेटघाह श्रावकोद्वाहे, नृपायास्त्रादि सज्यते ॥२२॥ मन्त्र्युच्छेदुशुचिस्तच्च, ज्ञात्वा वरमुचिः कविः । सुखादिकाप्रदानेन, डिम्भरूपाण्यपाठयत् ।।२४॥ न वेत्ति लोको यदयं, शकडालः करिष्यति । व्यापाद्य नंदं तद्राज्ये, श्रीयकं स्थापयिष्यति ॥२५॥ पठतां डिम्मरूपाणां, सर्वत्रापीदृशं वचः । जनश्रुत्या समाकर्ण्य, नृपश्चित्ते व्यचिन्तयत् ॥२६॥ बालका यच्च भाषन्ते, यच्च जल्पन्ति योषितः । उत्पादिकी च या भाषा, सा भवत्यन्यथा न हि ॥२७॥ ध्यात्वेत्याप्तो नरो राज्ञा, प्रेषितो मंत्रिमन्दिरें । आगत्याख्यन्नृपमित्याभूषणास्त्रादि सज्यते ॥२८॥ रुष्टोऽथ मंत्रिणे भूपः, प्रणामेऽभूत् पराङ्मुखः । मंत्री श्रीयकमेकान्ते, प्राह! रुष्टो नृपोऽधिकम् ॥२९॥ ततः कुलक्षयो मा भूदिति त्वं मद्वषः कुरु । नभतो मम राजानं, वत्स ! च्छेद्यं त्वश शिरः ॥३०॥ प्रभोरभक्तो
* ॥१३२॥