________________
अथाजानपरीषहः- तथा जिाहनवीकूमवामिनी ही महोदरी । तिनी रतलायारकः, श्रुतवानथुतः परः ॥2॥ शुनवार सुन्ता प्रवज्या प्राप्तः, शिष्यैः सूत्रालिप्सुभिः । विश्राम लभते नैत्र, दिनेष्वपि निभास्वपि ॥२॥ अपश्रुतः पुनः स्वर, स्वेग्गरतिपीवरः । वासरे च रजन्यां च श्रीप्रद्य- शयानः सुखमेधते ॥३॥ निद्राविद्राणदृक् सूरिर्दघ्या दुनिमन्यदा । भ्राता मे पुण्यवानेष, 'भुक्त्वा शेते सुखन यः ।।४।। मन्दपुण्यरय म निद्राऽबकाशा मीयवत्तौ नास्ति निश्यपि । इति प्रद्वेषतोऽबध्नाद् ज्ञानावरणकर्म सः ।।५।। तत्तादृशमनालोच्य, देवभूयं जगाम च । इहैव भरतक्षेत्रे, सोऽभूदाभीरदेहभूः ।
13॥६॥ गौतने परिणीतम्ग, तम्ग जजे च दारिका । कन्यका धन्यकायाऽऽसीद्, आसीत् रूपवती पुनः ॥७॥ स चैकदा समं पुत्र्या, भृतं ५ ॥१३१६
Troli घृतघटैरनः । आदाय नगरेऽचालीदि, घृतविक्रयकाम्यया ॥८॥ परेऽपि तत्सुतारूपनिरूपणसमीहया । आभीरदारकाचे
लुख़्तविक्रयकैतवात् ॥९॥ शकटे स्वे च सारथ्यजुषस्तस्या मुखद्युतिम् । मनांस्यनांस्यपि द्रष्टुमुत्पथेनैव तस्थिरे ॥१०॥ तेषामनांसि भग्नानि, | न मनांसि पुनस्ततः । सा तैरशकटां प्रोक्ता, स चाप्यशकटापिता ॥११॥ पुनः पुनः सदैवेषु, व्याहरत्सु महाध्वनिम् । प्राप वैराग्यमाभीरः, 10] पराभीरपराभवात् ॥१२॥ परिणाय्य स तां तस्यै, गृहसारं प्रदाय च । पूर्वाभ्यासवशाद्दीक्षा, दीक्षापन्नः समाददे ॥१३॥ तेन योगभृताऽधीते, चोत्तराध्ययनत्रये । तत् प्राच्यमप्रतिक्रान्तं, कर्मोदीर्णमजीर्णवत् ॥१४॥ तुर्यमध्ययनं तस्य, पठतोऽप्यनवस्थितेः । नापतत्पदमप्येकं, पुण्यहीनस्य बस्विव ॥१५॥ आचामाम्लद्वये जाते, सुरयः प्रोचिरे च तम् । तुर्यमध्ययनं तेनुजानामोऽथ वयं वद ॥१६॥ स प्राह कीदृशो।। योगोऽध्ययनस्यास्य दिश्यताम् । ते प्रोचुर्यावदायाति, नैव तावत्तपः परम् ॥१७॥ सत्त्ववृत्तिः स इत्यूचेऽनुज्ञयापूर्यते मम ! याबदायाति मे M तावदाचामाम्लानि संतु मे ॥१८॥ तत्तपः कुर्वतस्तस्य, द्वादशाब्दा गतास्ततः । ज्ञानावरणं तत् कर्म, तत्क्षणं क्षयमाप च ॥१९॥ तुर्ये ।
तस्यागतेऽध्याये, विकर्माणि च निर्गते । सत्यं वचोऽभवद्वैद्यस्यागमो रोगनिर्गमः ॥२०॥ श्रुतं शेषं सुखेनैव, तेनाधीतमतो बुधाः ! । सहन्ता foll तद्वदज्ञानपरीषहमुपागतम् ॥२१॥ १ अथ विपक्षे दृष्टान्तः- बभूव पाटलीपुत्रे, नन्दो नाम नराधिपः । मन्त्र्यस्थ शकडालाख्यस्तस्य लक्ष्मीबती प्रिया ॥१॥ / स्थूलभद्रस्तयोरायः, सुतोऽन्यः श्रीयकाभिधः । तत्र वेश्याऽस्ति कोशेति, कोशः स्मरनरेशितुः ॥२॥ द्वादशाब्दी स्थूलभद्रस्तद्गृहेऽस्थात् । सुखैकधीः । श्रीयकस्त्वंगरक्षत्वं, नन्दराजस्य निर्ममे ।।३॥ अभूद्वररुचिस्तत्र, वादी लाक्षणिकः कविः । सोऽष्टोत्तरशतेनास्तौन्नित्यंत ॥१३॥