SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ श्री ज्या० प्रद्युनवृत्ती ३०॥ न्द्रत्वे, सामन्तत्वे परानपि । सूरयः स्थापयामासुर्निजां जामिं च संयमे ॥ २६ ॥ अथ भृगुपुरे राजा, युवराजश्व तिष्ठतः । वलमित्रभानुमित्राभिधो जामिसुता गुरोः ॥२७॥ प्रधानं प्रेष्य ते सूरिमानाय्य प्राज्यमानतः । प्रवेश्य चक्रतुश्चेत्योत्सवं जितशतक्रतू ॥२८॥ सुतो नृपस्वसुर्भानुश्रियो धर्म्म गुरोर्मुखात् । बलभानुः समाकर्ण्य, दक्षो दीक्षामुपाददे ॥ २९॥ भक्तं वीक्ष्य नृपं क्रुद्धः पुरोधा विवदन्मुधा । निरुत्तरीकृता भूपं, कैतवादित्यभाषत ॥३०॥ वन्द्यपादपदाक्रान्तिर्महादोपप्रपोषिणी । नृपोऽथ तद्गिरा मूढोऽनेषणां नगरे व्यधात् ॥ ३१ ॥ एवं निरीक्ष्य च घनागमेऽपि स धनागम | महाराष्ट्रकिरीटामे, प्रतिष्ठानपुरेऽगमत् ॥ ३२॥ शालिवाहनभूषेन, महद्धर्ध्या स प्रवेशितः । विज्ञप्तश्व ससं घेन, पष्ठयां पर्युषणाविधौ ॥३३॥ यतो लोकानुवृत्त्याऽनेन्द्रोत्सवः पंचमीदिने । सूरयः प्रोचिरे पर्युषणा नात्येति पंचमीम् ||३४|| जिना गणेशास्तच्छिष्या, पंचाशत्के दिने यथा । पुरा पर्युषितास्तद्वद्, गुरवो नस्तथा वयम् ||३५|| चतुर्थ्यामस्त्विति प्रोक्ते नृपेण गुरवो जगुः 1 अस्तु प्रोक्तं हि सिद्धान्ते, परिवास्तव्यमारतः || ३६ || स्वच्छन्दानन्यदा शिष्यान् प्रोज्दय शय्यातराग्रतः । आख्याय सागरचन्द्रं प्रशिष्यं सूरयो ययुः ॥ ३७॥ तेन चाभ्युत्थिता व्याख्याक्षणे तेऽज्ञातवृत्तवत् । तस्थुस्तत्पृष्टतद्व्याख्याचारुताप्रथनोद्यतः ॥ ३८ ॥ अथ शय्यातराद् ज्ञात्वा, मुनयोऽपि समाययुः । गुरूनक्षमयन् बाढमपुनःकरणेन च ॥ ३९ ॥ ज्ञात्वा सागरचन्द्रोऽपि, ड्रीभरानतकन्धरः । तस्थौ बाष्पजलैः पादा, प्रभोः प्रक्षालयन्निव ॥ ४० ॥ उत्थाप्य वालुकाप्रस्थार्द्रमृद्दृष्टान्तदर्शनात् । तं सम्बोध्यावदन् ज्ञाने त्वं गर्व मा कृथा वृथा ॥ ४१ ॥ यथा रिक्तो भवेप्रस्थः, स्थाने स्थाने विरेचनात् । स्थाने २ बिलगनाद्यथा च स्यान्मृदल्पिका ॥४२॥ तथा गणेशपूर्विभ्यो वत्स ! हीनोऽस्म्यहं क्रमात् । अस्मत्तस्ते गुरुस्तस्मात् त्वं च हीनतरस्तथा ॥४३॥ प्रज्ञापरीषहः सोऽयं, वत्स ! सास्ततस्त्वया । इत्युक्तः स गुरोर्वाचं, तथेति प्रत्यपद्यत ॥ ४४ ॥ शक्रोऽन्यदा निगोदानां, व्याख्यां सीमन्धरप्रभोः । श्रुत्वा पप्रच्छ भरते, व्याख्यात्येवंविधं हि कः ? ॥ ४५ ॥ विज्ञाय कालकाचार्य, | विप्रवेषः समागतः । तद्व्याख्यान श्रुतेस्तुष्टः पप्रच्छायुर्निजं वृषा ॥ ४६ ॥ सूरिः श्रुतेन विज्ञाय, शक्रोऽसीति जगाद तम् । हृष्टः सोऽथ निजं रूपं, प्रकाक्ष्यैवं तमस्तवीत् ||४७|| जय प्रवचनाघार !, जय संसारतारक ! | जय सीमन्धरस्वामिस्तुत ! श्रीमन्नमोऽस्तु ते ॥४८॥ स्तुत्वेशाय सचदेव गतादेिव रात्रिमि तत् क्षमाश्रमणादिवत् ॥ ४९ ॥ षटस्थानपतितां मत्वा श्रुतकेवलिनोऽपि हि । प्रजामां कालकः
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy