SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ श्री .:. 5 अथ प्रजापरीषहः, धराबामपुरशस्य, वैरिसिंहस्य नन्दनौ । अभूतां मुरमुन्दर्या, कालकश्च मरम्वनी ॥१॥ कालकोऽन्यद्युठद्याने, वाहकलिं प्रव्रज्या गतो गुरोः । गुणाकाराभिधाद् बुद्धः, प्रावाजीदनुजायुतः ॥२॥ शतसङ्ख्या नग नार्यस्तावनु प्राब्रजन्नथ ! कालकः स्वपद न्यामि। श्रीप्रद्यु गुगुभिभिर्गुणः ॥३॥ प्रवर्तिनीत्वे तमनिरलन्त्यानमारमन् । श्रीराम कमानमर्याः, माधुसावीममन्विताः ।।४॥ गर्दभिल्लोऽन्यदा न्मीयवृनौ वन्तीपतिर्वीक्ष्य सरस्वतीम् । बलादन्तःपुरे न्यास्थत्, को बिवेको हि कामिनाम् ? ॥५॥ तम्मिन् बोधवचः सूरः, सङ्घस्य च वृथाऽभवत् । ४४ पारौं बन्धुबटुवत्, क्षीणायुपि जायुवत् ।।६।। अथोन्मत्तकदेषेण, भ्रमन्निति ललाप सः । गर्दभिल्लो यदि नृपस्तत: स्यात् किमतः परम् ? ॥जा भिक्षेऽहं यदि शून्ये वा, वसामि किमतः परम् ? | मत्वति बाधितोऽमान्य बुध्यत नृपाधमः 1१८॥ श्रुत्वेति कृपितः मूरिः, - मम्मारागमभाषितम् । सङ्घादिकार्ये यच्चक्रिसैन्यमप्यंतयेन्मुनिः ॥९॥ ध्यात्वेति शककूलेगात्, मामन्तास्तत्र शाखयः । नृपः शाम्बानुशाखिस्तु, कीर्त्यते देशभापया ॥१०॥शाविमेकं च मन्त्राद्यैस्तस्थुरावय॑ सूरयः । क्षुरिकाप्राभृतस्तत्रान्यदा दूतः ममागमत् ॥११॥ शाखि: श्यामाननः पृष्टः, मूरिभिः प्राह नः प्रभुः । क्रुद्धः प्रेषयने शस्त्री, तया छेद्यं निजं शिरः ॥१२॥ कृपाणिकायामतम्या, 10 षण्णबत्यङ्कवीक्षणात् । मन्ये पण्णवतेः सामन्तानां क्रुद्धो धराधिपः ॥१३॥ सर्वेऽपि गुप्तमाबाय, मूरिभिस्तऽथ मेलिताः । तरीभिः र सिन्धुमुत्तीर्य, मुराष्ट्रायां ममाययुः ॥१४॥ वर्षागत्रे तदायाते, गतेः प्रत्यूहकारिणि । विधाय पण्णवत्याऽशः, सुराष्ट्रं तेऽवस्थिरे ॥१५॥ गुर्वादिष्टैश्च शरदि, तैर चे नास्ति शाम्बलम् । गुरश्चूर्णेन मौवर्णमिष्टिकापाकमादधे ॥१६॥ शम्बलाद् बलवन्ताऽपि, मालवं लातुमिच्छवः । चित्रं गुगुगिग़ऽऽमस्त, गुर्वाज्ञा हि बलीयमी ॥१७॥ गर्दभिल्ल: ममन्योऽपि, समतस्तैमहाबलः । भग्नः प्रविश्य पुर्यस्थादेतां गुरधिरे च ते ॥१८॥ अथाष्टमीदिन दुर्गे, शून्य पृष्टः शकैर्गुरुः । आचयो गर्दभी विद्यामद्यायं साधयिष्यति ॥१९॥ तद्रवधवणाच्छत्रुसैन्यं स्यान्मूच्छितं यथा ४ Hel ! गव्यूतैः परतः सर्व, शिबिरं तन्निवेश्यताम् ॥२०॥ अष्टोत्तरं शतं शब्दवेधिनः सन्तु मेऽन्तिके । तथा कृतेऽथ तैः सूग्गिदितैः शब्दवेधिभिः No. M॥२१॥ तस्याः प्रमारितं वक्रं, तूणींचक्र क्षणादपि । हतप्रभावा नष्टाऽथ, विद्याऽवधात्मनस्ततः ॥२२॥ युग्मम् ॥ मूर्याज्ञया ततः पुर्या, प्रदिश्याइनायित: शकः । बद्ध्वा पाशैम्ततो गर्दभिल्लो गुएपदान्तिके ॥२३॥ स तैनुचे तवान्यायतरोः पुष्पमिदं ननु । फलं त्वन्यभवे भावि, 10 धोग नरकवेदनाः ॥२४॥ तद्धर्म प्रतिपद्यस्वाधनाऽपि जिन भापितम् । इत्युक्नेऽवागसी द्वधा, चक्रे निर्विषयः स तैः ॥२५|| मित्रं शाखिं नर-2 TA ||१२९॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy