SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या श्रीप्रद्यु मीयवृत्त ॥१२८॥ | गात्रादुद्वर्त्योत्तारयन्ति चेत् || ६ || तच्चिन्तितमनालोच्य लेख्यशेषो वधुत सः । ततः प्रभृतः सुखभागभूत् ॥७॥ ततश्च्युतश्च | कौशाम्ब्यामिभ्यपुत्रतयाऽभवत् । निर्विण्ण्कामभोगोऽथ धम्मं श्रुत्वाऽऽददे व्रतम् ॥८॥ तंत्र कर्म्मण्युदार्णे च दुर्गं दुर्गन्धमाप सः । यत्र यत्र व्रजत्येष, तत्र तत्रोपहासिता ॥ ९ ॥ भणितः साधुमिः सोऽथ मा निर्गच्छ प्रतिश्रयात् । यतः शासनमालिन्यं, गोपनीयं प्रयत्नतः ॥ १०॥ नित्यं दुर्गन्धकायोऽयं, कायोत्सर्ग' व्यधात्ततः । अंगभोगेन तत्कर्म्मममभंगे समुद्यतः ॥ ११ ॥ कर्म्मण्युदीर्णे जीर्णेऽसौ देवताऽवनतांष्ट्रिकः । चक्रे दे वतया दिव्यगन्धसम्बन्धबन्धुरः ||१२|| सुगन्धिनिखिलद्रव्यगन्धन्यत्कारकारकः । काष्ठामुपागतः कायो, देवस्तस्याध्यवासयत् ॥१३॥ सुगन्धत्वेऽपि दुर्गन्धरीत्या वाच्यं जने गतः । सुन्दरेऽसुन्दरे वापि स्यात् सर्वत्रातिगर्हिता || १४ || कायोत्सर्गवतस्तस्य पुनर्देवतदर्शनात् । दुष्ठुसुष्ठुविहीनत्वाद्गन्धः स्वाभाविकोऽभवत् ॥ १५ ॥ नाघिसेहे यथा तेन पुरा मलपरीषहः । साधुना नाधुना तद्वद्विधेयं विधिबंदिना ॥ १६ ॥ अथ सत्कारपुरस्कारपरीषहः- मथुरायां पुरा पुर्यामिन्द्रदत्तः पुरोहितः । स्वप्रासादगवाक्षस्य, आयान्तं मुनिमीक्षते ॥१॥ तस्मिन्नधः समेतेऽसौ लम्बमानं पदं व्यधात् । अमुष्य मस्तकें न्यस्तः स्यादित्याकूतदुष्टधीः ||२|| श्रेष्ठिना स तथा दृष्टः, श्रावण च केनचित् । अमर्पणः स सागारः, संगरं विदधाविति ॥ ३॥ यदि तेन पदश्चक्रे, वक्रेण मनसा मुनी छेदनीयस्ततोऽवश्यं मया गतदयात्मना ॥४॥ | मार्गयत्यन्वहं तस्य, छिद्रमुन्मुद्ररोषधीः । भूतः कृतात्मरक्षस्येवास्य तल्लभते न तु ॥ ५॥ अन्यदा विशदाचार्यपदान्नत्वाऽऽख्यदेष तत् । तैरूचे सह्यते ह्येष दुःसहोऽपि परीपहः || ६ || स प्राह विदधे सेयं, प्रतिज्ञा निर्दया गया । सूरयः प्राहुरधुना, किमोकस्यस्य वर्त्तते ? ||७|| स | जगादाज्ञानसिंधुरोधसोऽस्य पुरोधसः । प्रासादोऽस्ति नवो भावी तत्प्रवेशमहोत्सवः ॥८॥ भोजनाय जनाधीशमयमामन्त्रयिष्यति । समग्रपरिवारेण सहितं पूजयिष्यति ||९|| आचार्या जगदुस्तर्हि प्रासादे प्रविशन्नृपः । तर्हि त्वया धृतेः नत्वा, विधातव्योऽतिदूरतः ॥ १७ ॥ | प्रासादोऽयं पतत्युच्चैरितिवाच्यं नृपाग्रतः । तदाऽहं पातयिष्यामि, प्रासादं हृद्यविद्यया ॥ ११ ॥ तथा भूतेऽखिलेऽप्यर्थे श्रेष्ठिना भणितो नृपः । यन्मारयितुमारब्धा, यूयमेतेन पाप्मना ॥ १२ ॥ कुपितस्तस्य भूपालः, श्रावकस्य तमापयत् । तेनास्य चरणौ बद्ध्वा चेन्द्रकीले प्रवेशितः ॥ १३ ॥ पश्वादयोमयं कृत्त्वा, छित्वा चैनं दयामयः । पुरोहितमथो भूतदयः श्रेष्ठी व्यसर्जयत् ॥१४॥ साधुना साधु एवैष, विषोढव्यः परिषहः । न तु श्रावकवत्कार्यमकार्यमिदमीदृशम् ॥१५॥ सत्कार श्रेष्ठी १२८३
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy