________________
जिनशत्रुनापार
निविष्ट
नवृत्ती
भिः कलि यावलायाति
श्रीन्यपि तद्विज्ञः गया गंगारीपटः ।।२०।।
ज्या MAY अथ तणस्पृशंपरीषहः, श्रावस्तीनगीनाथजनशनृपात्मजः । भद्रोन्लमन्मतिभंद्रा, नामानि क्रिययाऽपि च ।।१।। गांउपदा त प्रद्यु- गुरुपादान्त, दान्नेन मनमाऽन्त्रितः । निविष्ट ईदृशं धम्मोपदेशं ममृणोःश्रुणान् ।।२।। मनुष्य दुर्लभं मन्या, मंत्यज्य विषयादिकम् । गन्ना Pal विधीयतां धर्मे, यावन्नायाति वार्द्धकम् ।।३। भ्वादीनां मर्वधातूनामन्तेऽधीताश्चुरादयः । तदन्त यददन्तास्तदहा दाईकवैशमम् ॥४॥
बलिभिः कलितं भाति, मदिरा काले सन् : अमर जामे कवस्तिकं जरामा रसात् ॥५॥ श्रुत्वेति लघुकम्मैप, व्रतमादाय सद्गुरोः । Ioj अधीते स्म श्रुतं सर्वमज्ञासीन्निखिलाः क्रियाः ॥६॥ कालेनैकत्ववीहारप्रतिमा प्रत्यपद्यत 1 दिहरन्नन्यदा क्वापि, विग़ज्ये म ममागमत्
|१०|| हेरिकोऽयमितिभ्रान्त्या, विधृतो नृपपूरषैः । पृष्टः कस्त्वं ? स्पशत्वे च, नियुक्तः केन वा वद ? ॥११॥ भगवानेष नो किचिंदभाषत उपा ततः । अनार्येरविचार्येव, स दुषैिर्विभाषितः ॥१२॥ ततः क्षारेण तक्षित्वा, वेष्टयित्वा कुशैः सितैः । अमुच्यत स तैः । पापैरविषह्मव्यथाकरैः ॥१३॥ विलिख्यमानमांसोऽपि, कुशैलॊहकुशैरिव । वेदनामधिसेहेऽसौ, देहे दध्यौ तथेदृशम् ॥१४॥ प्रदीप्तांगारपूर्णेषु, वजकुण्डेष्वसन्धिषु । कूजन्तः करुणं केऽपि, दह्यन्ते नारकाग्निना ॥१५॥ अग्निभीताः प्रधावन्तो, गत्वा वैतरणी नदीम् । शीततोयामिमां ज्ञात्वा, क्षारांभसि पतन्ति ते ॥१६॥ क्षारदग्धशरीराश्च, भयवेगोस्थिताः पुनः । असिपत्रवनं यान्ति, छायायां कृतबुद्धयः ॥१७॥
शक्तियष्टिप्राशकुन्तैः, खड्गतोमरपट्टिशैः । छिद्यन्ते कृपणास्तत्र, पतभिर्वातकम्पितैः ॥१८॥ अहं परवशो बाद, बहुशोऽपि हि वेदनाः । ४४ Id सोढवान्नं पुनभिः, स्ववशस्य तदस्तु मे ॥१९॥ उक्तं चाशाश्वते काय, विज्ञाते जिनशासने । कर्मण्यवश्यवेद्ये च, लामो दुःखे प्रतिक्षणम्
॥२०॥ प्राणान्तिकोऽपि तेनैष, तृणस्पर्शपरीषहः । यथा सोढस्तथा सह्यः, श्रमणैस्परैरपि ॥२१॥ | अथ मलपरिषदः- चम्पापुर्या सुनन्दाख्यः, परमः श्रावकोऽभवत् । क्रयाणकानि सर्वाणि, सुप्रापाण्यस्य यापणे ।।१॥ हेलयाऽपि ददात्येष, मेषजाचं यथोचितम् । सक्तुप्रभृतिक चापि, मुनिभ्यः प्राशुकं सुधीः ॥२॥ अत्तो भीष्मेऽन्यदा प्रीष्मे, क्षरतस्वेदमलाविलाः । सुसाघवः समाजग्मुर्भेषजाय तदापणे ॥३॥ अमलाना मनस्येषा, मलगन्धः स गात्रजः । तदीयसुरभिद्रव्यमण्यभिभूय प्रवृद्धवान् ॥४॥ न्यस्तकस्तूरिकः । शीर्ष, स च चन्दनचर्धितः । कृतो गन्धेन नामाया नाशासु प्रसारिण त यत्व चित्तेऽसौं, मुनयोऽनुनयस्पृशः । सुन्दरं स्यान्मलं
१२७॥