SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ श्री जय आकाश, न: आहारापधिदाहाय, विमुष्ट त्रिविधेन तत् ॥३१।। प्रत्यारख्याय च साकार, नमस्कार विचिन्तयन् । कायोत्सर्मण तम्थी म, छाम्य इव तीर्थकत ॥३॥ तप्तपेयामिबतं च, परितः स परिवमन् । अक्षमा निर्निमपण, तं निरक्षत चक्षुपा ।।३३।। अथ मुद्गरमादाय, यक्ष प्रतिगते सति । पपातार्जुनकः क्षोणी, क्षणान्निर्दोषपात्रवत् ॥३४॥ उत्थितस्तमपृच्छच्च, कर्थ कथम स्थितः ?। कृतं कि कि मयावस्था, का च? मतं नित्य ।।३।। प्राच्च व्यतिकरं तं च, तम्याचक्षे सुदर्शनः । श्रुत्वा हा हाऽस्म्यहं पाप, इति वैराग्यभागमत् ॥३६॥ अपृच्छच्चार्जुन: 23 च त्वं, प्रस्थिताऽस्यपरोऽवदत् । वन्दितुं म्वामिनं सोऽपि, ममं तेन गतस्ततः ॥३७॥ नत्वा जिनं तदाख्यातं, धर्म थुन्वा च तं नमन् । उवाच भगवन् ! शुद्धिः, किं ममापि प्रजायते? ॥३८॥ भगवानाह तपसा, पापं बिच्छेत्यते तव । सकलं कलधौतम्य, मलः किल यथाऽग्निना १॥३९|| श्रुत्वेति व्रतमादाय, दायाद इव स प्रभोः । तत्रैव व्यहरराजगृहे कर्मक्षयोद्यतः ।। ४०॥ वैरी स्वजनहन्ताऽमी, मामौष्ठवकारणम् । निन्द्यमानो जननेवं, महात्मा महते स्म मः ॥४१॥ रज्यमानो रजःपुजैः, कुट्यमानश्च यष्टिभिः । लिभिर्दल्यमानोऽपि, मह दह म निस्पृहः ॥४२॥ दध्यो च संवगभावे, लग्नं कर्मप्रदीपनम् । मभ विध्यापयन्त्येते, रजमा माधु माधु तत् ।।४३|| कुवल्यामिव वरनन्यां में, तनी कर्मफलानमी । यष्टिपातेलधूकर्तु, पातयन्तु पचेलिमान् ॥४४॥ उत्पत्त्या हसतः कर्मसरटान् ज्ञानभास्करम् । सदावृत्तिस्थितान् लोप्टेनन्नु । किं मम नश्यति ? ॥४५॥ अमी जागुलिका गालिजाङ्गुलीमन्त्रजापतः । कर्मनागकुलान्यष्ट, नाशयन्ति धनादिबलात् ॥४६॥ एतेऽWष्टादशधा पापस्थानवृश्चिकजातिजम् । आक्रोशमन्त्रर्निजतो, हिता मे किल्बिपं विपम् ॥४७॥ नित्यं च पण्णासन्नारीमप्तमान् निघ्नता त्वया। रे जीव ! मप्ततत्त्वीच, निहता निहतात्मना ॥४८॥ यत्तत्र जीवोऽजीवश्चाप्याश्रवः मंबरस्तथा । निर्जरा बन्धमाक्षौ च, षण्णतः स्त्री च सप्तमी ॥४९॥ परायत्ततया नित्यं, तत्तद्वन्धं विधायिनः । प्रायश्चित्तं भवेदित्थं, सहस्व निभृतस्ततः ॥५०॥ एवं विचिन्तयन्नेष, विशेषध्यानसङ्गतः । || सर्वकर्मक्षयात् प्राप निष्पापः परमं पदम् ॥५१॥ इत्याक्रोशपरीषहः । अथ बधपरीषहोदाहरणं, तथाहि-श्रावस्तीस्वामिनोऽस्तीह, जितशस्रोस्ततूरहः । धारिण्यां सप्ततत्वज्ञः, कुमारः स्कन्दकाभिधः ॥१॥ पण परदास्यशावास्या वसा दण्डकिभूभृता । परिणीता विनीताऽस्ति, कुम्भकारकटे पुरे ॥२॥ दण्डकेराज्ञया राज्ञः, सचिवस्तस्य पालकः ।
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy