________________
श्री
वन्दितमपागमत । प्रितश्च स मुनिर्मोनं, तथा देवतयोदितः ।।६।। अपराद्धं मया किं नु, धर्मलाभोऽपि यन्न मे । म प्राह न त्वया चक्र, द्रिया
किञ्चिन्मदपकारिणः ॥७॥ माऽवादीद्युवयोः किञ्चिन्नोपलेभे मयाऽन्तरम् । शापऽपि घातमापेऽपि, यतोऽभूतामुभी ममी ॥८॥ अपका धीप्रद्यु- थावद्ददेवी, साध्व्ययं प्रेरणा तव । कथेयं व्यतिरेकेणान्बय मालाकृदर्जुनः ॥९|| तथा हि नगरे गजगृहेऽस्यारामिकोऽर्जुनः । स्कन्दमातब सीयवृत्ती सौभाग्यात्, स्कन्दश्रीमि तप्रिया ॥१०॥ बहीः पुरस्य तस्याम्त्यर्जुनस्य कुलदेवता । यक्षो मुद्गरपाण्याख्योऽर्जुनोद्यानबनाध्वनि ॥११॥ ॥१२१॥
स्कन्दवीरन्यदा भर्तुभक्तं दत्त्वाऽवचित्य च । पुष्पाणि मुद्गरपाणिप्रामादातिकमागमत् ॥१२॥ नत्र दुर्ललितः पड्भिः, पुणेः मा निरीक्षिता fio समाहूता ममायाता, गृहीता गृहिणीकृता ॥१३॥ यक्षम्य पुरतस्तेषां, वमतां च तया ममम् । तद्भर्ताऽभ्यति यक्षाचानित्यार्चाकृत तदा
ऽर्जुनः ॥१४॥ तां बीक्ष्य च तया प्राच, सानाकारः गोल्पयः । जितिनाथ मसूरी ?, दध्युरम्या इदं प्रियम् ॥१५॥ भूयः सम्भूय तेः 0 षड्भिरपि बद्धोऽर्जुनम्ततः । यक्षम्याथ पदे अद्ध्वा, भजंते तां तदग्रतः ।।१६॥ म्कन्दश्रीरभ्यवस्कन्दस्थितेद कपटाद् जगौ । परायता र त्वदायत्ताऽप्यहं नाथ ! करोमि किम् ? ॥१७॥ स निर्दम्भः सदंभा तां, बिलपन्ती निशम्य च । दध्या यक्षमहं नित्यं, कुसुमः पूजयाम्यमुम् | ॥१८॥ तथाप्यस्यामवस्थायामेवं परिभवं लभ । यदहं तद्भावान्नास्ति, यक्षोऽध्यक्षोऽन्यथा कथम् ॥१९॥ कर्मबद्धम्य में जीवम्यवाग्रेऽपि
मतिः प्रिया । मत्तोऽन्यर्भुज्यते मान्तःकरणः करणरिवः ॥२०॥ युग्मम् ॥ एवं विचिन्तयत्यस्मिन्, यक्षोऽलक्ष्योऽपर्नरैः । अङ्गीकृत कृपस्तम्य, ४ प्रविवेश शरीरके ॥२१॥ अटिति वोटयिन्वाऽय, बन्धनं धावितः क्रुधा । जग्नाह मुद्गरं लोह, महस्रपन्नमम्भृतम् ॥२२॥ आविष्टो गेवर्मा शीनं, सर्वान्, दुष्टांस्तया ममम् जघान जघानसक्तान, घनघातेन तानथ ।।२३।। षण् नरान् कामकोपाद्यान्, दुर्गनिं म्बी च मतमी । निघ्नता-ऽस्य पुरः केऽपि, परे नाम्थुर्यतेरिख ।।२४।। स्त्रीलतामसमानां, नृक्षोणिजाना क्षयड्करः । तस्यागुबहबोऽप्येवं, वामगः कामरा इव ॥२५।। न निर्गच्छन्ति लोकोऽपि, तावदाजगृहाब्दहिः । स्त्रीमप्तमानां नो नृणां, याबदाकर्णितो वधः ॥२६॥ नदा च भगवान्तत्र, श्रीवीरः ममवामरत् । निर्याति नगगत् कोऽपि, न तु नन्तुमना अपि ॥२७॥ श्रेष्ठी मुदर्शनो नाम, जिनेन्द्रदर्शनाद्यतः निश्चिन्तो यभविष्यत्त्वे,
प्रचचाल विवन्दिषुः ॥२८॥ विलोक्यार्जुनकस्तं च, समुगिरितमुद्गरः । अधावत बघायास्य, क्रोधसम्बोधदुर्द्धरः ॥२९॥ मो Pऽप्यसिद्धनिर्ग्रन्थधर्माणां शरणंश्रितः । ऊचे जगद्गुरः श्रीमान्, महावीग गतिर्मम ||३०|| अम्यां च मम बलायां, प्रमादो यदि जायते ।
Tal १२१॥
Boos