SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ - 11141 ७०॥ ब्रह्मभूः सत्यमेवाह, प्रोचे कुलपतिस्ततः । दिष्टुया भ्रातृव्य ! दृष्टोऽसि, सुखं तिष्ठात्र मेऽन्तिके १७१।। तेनेत्युक्तश्च तत्रेय, द्विजेनैकेन । I0 मख्यभाक् । शस्त्रशास्त्रकलाभ्यामप्रीतः प्रावृषमत्यगात् ॥७२॥ शरद्यसौ गतः सार्द्ध, तापसैः समिदाहरैः । गजस्याद्रौ सकृन्मत्रं, lo] दीक्ष्याम्यानुपर्द ययी ॥७३॥ न्यायाध्वनीन: मोऽध्वानमतीतः पंचयोजनीम् । ददर्श भं च निर्भय॑, विदधे चात्मसन्मुखम् ।।७४|| 10 कृतशुण्डाफटाटोपं, सकोपं चाभिधावितम् । शिक्षावित् खेदयामास, चिरं नागं नरेन्द्रजः १७५५ ।। तदा कुमारपक्षस्था, गर्जिरपर्धाद्वि षिद्विपम् । 10 धाग़धरोऽम्बुधाराभिर्व्यद्रावयदुपद्रवन् ॥७६।। कुमागेऽपि च दिग्मूढो, नदीमेका सुदुस्तराम् । उत्तीर्यास्यास्तटेऽपश्यत्, पुराणं पुरमुदसम् Half कुमा... विनाकापश्यत् खगवरान्विताम् । वंशजाली म चिच्छेद, पदच्छेकोऽसिना च ताम् ।।७८॥ तदन्तःस्थस्य कस्यापि, धूमपस्य शिरः पृथक् । कवन्धं च पृथग् वीक्ष्य, वीक्षापन्नोऽन्वतप्यत्त ॥७९॥ गच्छन्नग्रे महोद्याने, प्रासादं सप्तभूमिकम् । दृष्ट्वाऽऽरूढो ददर्शका, स्त्री निषण्णां सुदुःखिताम् ॥८० || अपृच्छत्तु स तां का त्वं ?, किमेकाकी च शांचसि ? सा प्राह कथय त्वं वं, कः ? किमर्थ | ममागतः ? ||८१।। सत्य प्रोक्ते कुमारेणोत्थाय मा प्रणिपत्य च । ऊचे ते पुष्पचूलस्य, मातुलस्य मुताऽस्म्यहम् ।।८२॥ दत्ता ते पुणवत्याख्या, नाट्योन्मत्ताभिधेन तु | वेचरेण हृता विद्या, साधयत्येष धूमपः ।।८३॥ कुमारः प्राह तं शत्रु, साधयित्वाऽहमागतः । साऽथ द्विगुणमुत् तेनोपयम्य रमितानिशम् ।।८४|| प्रातश्च शब्दमाकर्ण्य, स पाहतां कुतो ध्वनिः?। मांचे खण्डाविशाखाख्ये, कन्ये जाम्यौ तव द्विषः ॥८५|| fol तन्निमित्तं बिबाहोपरकरहरते समागते । त्वं दुरे भव जानेऽहं, त्वय्यभिप्रायमेतयोः ।।८६॥ रागे रक्तां विगगेऽन्यां, चालयिष्ये पताकिकाम् । इति संकेतमाधाय, गता माऽभ्यर्णमेतयोः ।।८७॥ क्षणांतरे च स श्वेतां, पताकां वीक्ष्य चालिताम् । प्रियानुग़गादुल्लंघ्य, वनमेकं सरो ऽव्रजत् ||८८|| तत्र स्नात्वा स पीत्वाऽऽपस्तत्तीवनमागतः । विधेर्विज्ञानमर्चस्व, कन्यामेकामलोकत ||८९॥ सा दाम्या मह जल्पन्ती, तं पश्यत्यन्यतो ययौ । वस्त्रभूपणतांबूलभृहामी चाययौ क्षणात् ॥९०॥ स्वामिन्या में भवद्योग्य, प्रेपीत्युक्त्वा समर्प्य च । मोचे नाथ ! तदादेशात्, त्वां नेष्ये मंत्रिमंदिर ॥९१॥ पदोऽवधार्यता तत्रेत्युक्तः सोऽगात् तया ममम् । सा प्राच मंत्रिसूः प्रेषीत्, श्रीकान्ता राजपुत्थमुम् ९२|| मंन्त्रिणोपास्यमानोऽयं, निनाय क्षणदां क्षणात् । प्रातश्चोपनृपं यातः, कुमारी मंत्रिणा सह ।।९३॥ नृपेण सत्कृतः कन्या, तद्दत्तां In परिणीतवान् । ब्रह्मदत्तस्तया सार्द्ध, गणरात्रमतीतवान् ।।९४|| ब्रह्मदत्तोऽन्यदा क्रीइन्, रहस्येनामुवाच च । एकस्याज्ञातबंशादेः, पित्रा 88- 88
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy