SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्रीप्रद्यु ___ श्री ० मूगेभभद्रहस्तिन्योर्बटुकस्यैव युग्मकं ॥४५॥ मेलयित्वाऽथ शुद्धान्ले, गत्वा माऽऽकूतमबवीत् । व्यधा एतं (व्यधुर) नृत्यप्रव्रज्या 10 हनिष्याम्यन्यमप्यन्यायकारिणम् ॥४६॥ तत्तद्वाक्यप्रचारेण, क्रकचेनेव मूत्रभृत् । चुलन्याः पुत्रवान्मन्यदार दी| व्यदाग्यत् ॥४७॥ |0|| दौर्लभ्य उदायैनं जतुगृहे, निशि ज्वाल्यो हुताशनः । उभाभ्यां भवयित्वैवं, पुणचुलगता वृता 11४८॥ तच्च नात्वा धनुर्मन्त्री, दीर्धराज जिनपत् । ब्रह्मदत्त वृद्धोऽहमधुना धर्म, दिदधे त्वदनुजया ॥४९॥ दूरस्थो नैव भव्योऽयमिति ध्यात्वाऽवदत् म तम् । गज्यधीस्वां विना मन्विन् !, यामिनीव कथा बिना विधुम् ॥५०॥ ततो गङ्गातटेऽत्रय, धर्म मत्रादिना कुछ । तथा चक्र म मत्रं चानवच्छिन्नमयाहयत् ।।५१॥ दानमानोपकागत:, म प्रत्ययितपूरुषः । चक्र सुरंगां द्विकोशां, ततो जतुगृहावधिः ।। २।। ज्ञापितः पुष्पचूलस्नमन्त्रिणा दुहितुः पदे । पीद्दामीमुतां मा चोपयम ।। ब्रह्ममूनुना ॥५३॥ अहो सहस्रसङ्येऽपि, भाविन्यन्तःपुरे वरे । व्यूढा प्राग्भवदामत्वादिव दामीसुनाऽऽदितः ॥५४॥ चुलनी मस्नुपं पीत् कुमारं जतुवेश्मनि । स मन्त्रिसूनुः धात्मतृपिरत्व जगि ५५1. ले यःमयुगे बामगृहे ज्वलति मन्त्रिमूः | पृष्टः किमतदिन्याह IM चुलनीदुष्टचेष्टितम् ॥५६॥ त्वामाक्रष्टुं मुरंगाऽस्ति, पठन्ना तातेन दापिता । पार्णिधातात् प्रकाश्यतां, ततो निःमर गम्यते ।।१७।। इत्युक्तो ब्रह्मसूस्तेन, तथा कृत्वा रसातले । मातृदुश्चेष्टितेनेब, लज्जितः प्राविशत् स तु १५८॥ क्रोशद्वितयमानेन, दीर्धपापि साऽद्भुतम् । दन्तरंगा | सुरंगाऽभूत्, तयोर्जीवितदानतः ।।५९|| धनुर्धृतौ सुरंगातस्तुरंगाबधिहय तौ । पागद्योजनी यातावथाश्वी मृत्युमापतुः ।।६०।। तत: पद्भ्यां गतौ श्राम, कोष्टकं ब्रह्ममूनना । प्रोक्तो वरधनुमित्र!, वाधेते भुत्तृषा च माम् ॥६१॥ प्रतीक्षस्वति स प्रोच्य, ममानीय च नापितम् । वपनं कारयित्वा च, चूलामात्रमधाग्यत् ॥६२॥ कषायवस्त्रो यज्ञोपबीती च ब्रह्मनन्दनः । सत्याऽभूत् पिदधे सद्यः, श्रीवत्सं पट्टकेन च ॥१३॥ र ग्रामे च प्रविशन्तौ तौ, विप्रवेपाबुभावपि । निमन्त्र्य भोजितौ भक्त्या, विप्रेणकेन सादरम् ॥६४॥ भोजनान्ते द्विजेनोक्तः, कुमागे गणिकेन मे । पुराऽऽख्यायि समित्रो यः, पट्टच्छन्नभुजान्तरः ॥६५॥ भुंक्ते तव गृहे तम्य, पट्खण्डपृथिवीशितुः । त्वया बन्धुमती देया, स्वसुता तां। तदुवह 1॥६६॥ तामृद्वह्य निशां स्थित्वा, प्रातः प्रास्थात् समंत्रिसूः । ततः श्रुत्वा पथो युद्धानुत्पथेनाटवीमितौ ॥६७|कुमारं तृपितं ४मुक्त्वा, बटाधो वारिणेऽगमत् । मंत्रिसूदीधयोधैश्च, रूद्धो बद्ध्वाऽथ दस्युबत् ।।६८|| ब्रह्मदत्ते व्यधात् संज्ञा, पलायस्वेति सोऽप्यगात् । Ka वनाद् वनान्तरं प्राणवृत्तिं चक्ने फलै लैः ।।६९।। तृतीयदिवसे वीक्ष्य, तापसं तेन संयुतः । गत्वाऽऽथमं कुलपति, ववन्दे तेन भाषितःला BACC CIAS
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy