SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ ॥३॥ साशंकचित्तस्तन्निर्वासने पत्तीन्ययुक्त सः ॥ १९ ॥ ताडितस्तैरपक्रामन्नपि यावन्न मुच्यते । तावत् क्रोधान्मुनिस्तेजोलेश्यामुदगिर मुखात् | ||२०|| तत् ज्ञात्वा सपरीवारश्चक्री पौरजनावृतः । तत्राभ्येत्य मुनिं दक्षः, क्षमयामास सामभिः ||२१|| चित्रोऽप्यत्रान्तरे ज्ञात्वा, सम्भूतमुनिमभ्यगात् । वाक्यैः श्रुतानुगैस्तस्य, सुधीः क्रोधमरोधयत् ॥१२॥ सम्युतः पानम् । नृपप्रभृतिको | लोको, वन्दित्वाऽगान्निजाश्रयम् ॥२३॥ चित्रः प्रोवाच संभूत! ग्रासमात्रैषिणोरपि । एवं भवेत्तिरस्कारो, नाहारस्तद् वरं हि नौ ॥ २४ ॥ इत्यालोच्य मुनी एतौ द्वावप्यनशने स्थितौ । अहंपूर्विकया लोकस्तयोरेति विबंदिपुः ॥ २५ ॥ चक्री ज्ञात्वा च नमुचिं पराभवकरं मुनेः । बद्धं चतुष्पथेनोर्ध्वेनानयत् साधुसन्निधौ ॥२६॥ तौ बन्दित्वा महाभक्तयाऽदर्शयन्नमुचिं तयोः । मोचितः शोचिताचारोऽप्याभ्यां राज्ञो न कर्म्मणः ॥२७॥ सपत्नीभिश्चतुःषष्टिसहस्रैः परिवारिता । वन्दनाय सुनन्दाऽऽगात्, स्त्रीरत्नमपि तो मुनी ||२८|| तस्याश्च बन्दमानाया, अलकस्पर्शतः पदोः । सम्भूतसाधोः सम्भूतः सर्वाङ्गपुलकोद्रमः ॥ २९ ॥ अम्बलर्कविषादेतदलकस्पर्शजं विषम् । दुःसहं यद्विपाकानुभवी भावी भवान्तरे ||३०|| तपसाऽनेन भूयासं, स्त्रीरत्नपतिरित्ययम् । गते सान्तःपुरे राज्ञि निदानमकरोन्मुनिः ॥३१॥ चित्रस्तं प्राह किं मौलिमेवं योजयसि क्रमे ? । मुक्तिदानप्रभूष्णु त्वं विषयार्थे व्यस्तपः ॥ ३२ ॥ तेनेत्युक्तोऽपि सम्भूतो न मिथ्यादुष्कृतं व्यधात् । मृत्वा द्वावपि सौधर्मेऽभूतां देवो | महर्द्धिकौ ॥ ३३ ॥ च्युत्वा चित्रस्य जीवोऽथ प्रथमस्वर्गलोकतः । पुरे पुरिमतालाख्ये, महेभ्यस्तनयोऽभवत् ॥ ३४ ॥ च्युत्वा सम्भूतजीवोऽपि, काम्पिल्ये ब्रह्मभूपतेः । भार्यायाश्चुलनीदेव्याः, कुक्षौ समवतीर्णवान् ॥ ३५ ॥ चतुर्दशमहास्वप्नमूचितागामिचक्रितः । स्वर्णवर्णोऽभवत् सूनुस्तस्याः सप्तधनूच्छ्रयः ॥ ३६ ॥ ब्रह्ममग्न इवानन्दाद् ब्रह्मभूपतिरस्य च । ब्रह्माण्डविश्रुतामाख्यां, ब्रह्मदत्त इति व्यधात् ||३७|| मित्राणि वदनानीव, चत्वारि ब्रह्मणोऽस्य च । कणेरुदत्तो दीर्धव, कटकः पुष्पचूलकः ॥१३८॥ ब्रह्मदत्तस्य पूर्णेषु वर्षेषु द्वादशस्वथ । परलोकगति भेजे, ब्रह्मराजः शिरोरुजा ||३९|| दीर्घः परैस्त्रिभिस्त्रातुं तस्य राज्ये न्ययुज्यत । अदीर्धबुद्धिदीर्धस्तु तत्कोशाद्यकरोन्निजम् ॥४०॥ रहो मन्त्रयमाणश्च चुलन्या सह नर्मकृत् । रतिशम्मं क्रमादभेजे मित्रस्नेहस्य गर्भभित् ॥४१॥ दुर्वृत्तमतयावति गणरात्रे पवित्रधीः । विवेद च धनुर्मन्त्री, ब्रह्महृदयं परम् ॥४२॥ अध्यायच्च धिगताभ्यां कुलं शीलं धृतिर्मतिः । लज्जा कुलस्य मर्यादा, त्यक्तमेकपदेऽखिलम् ॥ ४३ ॥ मा भूदेतत्कृतोऽनर्थः, कुमारस्येति सोऽमुचत् । निजं वरधनुं नाम, ब्रह्मदनान्तिके सुतम् ॥४४॥ तेन ज्ञापितवृत्तान्तो ब्रह्मभूः काककाफिलें । ॥३॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy