SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ जव्रज्या स श्री मनोरथाः महायाद इव दुर्वारो मकरध्वजः आवर्ता इव दुम्तगः कषायाः नागदन्ता इबोत्कटा रागद्वेषाः महार्मय इव दुःखपरम्पराः ओनिल Oll इवापध्यानं वेत्रवल्लीव स्खलनहंतुर्ममता नेत्रचक्रमिव कुविकल्पजालं महामत्स्या इव व्याधयः सबैरपि पातभंगहेतुभिरन्वितो बिपमः Mot दौर्लभ्ये श्रीप्रद्यु- संसारसमुद्रः, अत एव मनुजत्वपातस्य दुर्लभत्वेन दृष्टान्तदशकं सूचयति, ते चामी --- ब्रह्मदन मीयवृत्तौ । चुल्लग १ पासग २ घने ३ जूए ४ रयणे य ५ सुमिण ६ पक्के य ७। चम्म ८ जुए ९ परमाणू १० दस दिटुंता मुणेयव्या ॥१॥ कथा ॥२॥ तत्र चुल्लगशब्देन देशपरिभाषया भोजनमुच्यते, तत्र दृष्टान्ते श्रीबह्मदत्तचक्रिकथा, तथाहि-माकेतग्दामिचन्द्रावतमस्य तनयो व्रतम् । पुराऽऽदान् मुनिचन्द्राख्यो, मुनेः सागरचन्द्रतः ॥१॥ मार्थाद् भ्रष्टोऽन्यदाऽटव्यां, ग्लानो गोपेः स बीक्षितः । चतुर्भिग्न्नपानाद्यैः, प्रतिचर्य पटूकृतः ॥२॥ प्रबोध्यादीक्षयत् मेष, चतुरश्चतुरोऽपि तान् । नन्मध्याद् दी पुनर्द्धम्म, जुगुप्नां चक्रनुर्मुनी ॥३॥ नौ गत्वा बस्ततश्चयुत्वाऽभूतां शंखपुरे सुतौ । दाम्यां शाण्डिल्यविप्रस्य, मर्णदष्टी च तो मृतौ ।।४।। कालिञ्जगद्री व्याधेन, हतो तो युग्मजो मृगी। हंसो गंगातट बद्ध्वा, जालिकेन निपातितौ ॥९॥ बागणग्यां ततो भूत्वा, दनमातंगनन्दनौ । चित्रमम्भूतसंजी तावभूता नहलो मिथः ।।६।। १ तत्र शंखमहीशन, नमुचिः सचिवो निजः । कृतागा भूतदत्तग्य, प्रच्छन्नं हन्तुमिष्यता (मर्पितः) ॥७॥ तेनाचे नमुचिः पुत्री, यदि पाठयमे मम । तत् त्वां रक्षामि तद्वाक्यं, स तथैव व्यधादर्थ ॥८॥ पाठयस्तो म तन्मात्रा, विप्लुतः सन् जिघांमितः । भूतदत्तेन ताभ्यां तु, गुररित्यपसारितः ।।९।। ततो निःमृत्य नमुचिहस्तिनापुरमागतः । चक्र सनत्कुमारण, चक्रिणा मचिवो निजः ॥१०॥ इतश्च चित्रसम्भूती, मिलितावश्विनाविव । सद्गीतिगानतो हाहाहरूप्रतिकृती इव ॥११॥ सर्वगन्धर्वमर्वस्वमपूर्वविश्वकार्मणम् । ताभ्यां प्रकाशयद्भ्यां च, न जघ्ने कस्य मानसम् ? ॥१२॥ चित्रसम्भूतचर्या, गीतनृत्यमनोजया । अन्यदा पौरचच्चर्यः, गर्वा अपि विजिग्यिरे ॥१३॥ राजास्थल प्रविशंतो तो, पुरम्यान्तनिषेधितो । राजाऽऽज्ञाभंगमादाय, प्रविष्टावन्यदा पुरे ॥१४॥ गायन्तावूपलक्ष्यती, लोप्टयष्ट्यादिभिर्हती । आरक्षेण च लोकेश्च, दूराद् दूरतरीकृतौ ॥१५|| निन्दन्ती स्वं स्वगीतं च, रूपं तारूण्यमेव च । मृत्यवं पर्वतारूढी, यावद् झम्पा fol Mप्रदास्यतः ॥१६॥ तावच्च मुनिना मृत्योर्निषिघ्याथ प्रबोध्य च | तो व्रत ग्राहिती तीव्र, तपते दम्तपं तपः ।।१७|| अन्यदा बिहरन्ती तावागतौ हस्तिनापुरम् । सम्भूतर्षिश्च भिक्षार्थ, प्राविशन् नगरांतरम् ॥१८॥ राजमार्गगतः सोऽथ, दृष्टो नमुचिमन्त्रिणा । ॥२॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy