SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ ||१|| । आर्हम् । ॥ पू. मा. श्री विजयरामचंद्रसूरिभ्यो नमः ॥ प्राचीनतराचार्यविरचितं समरादित्यसंक्षेपकृत् श्री प्रद्युम्नाचार्यप्रणीतवृत्तियुतं ॥ श्रीप्रवज्याविधानकुलकम् ॥ अर्हन् यः परमो यमार्यमसमज्योतिर्मयं मन्यते, चक्रे येन च कर्ममर्ममथनं यस्मै नतोऽहं प्रभो !। यस्मादिभ्यति राममुख्यारिपवो यस्यामलं केवलं, यस्मिन्निवृतिनायिका कृतरतिः स स्ताज्जिनः श्रेयसे ॥१॥ अर्थेन द्वादशांगीवदखिलसमयेष्वर्हतां तुल्यरूपे, मूत्रेण प्राच्यसाधुप्रवरविरचिते ग्रन्यतः म्वल्पमाने । श्रीपव्रज्याविधानेऽर्थमहति सहजेनार्थितो धन्धनाम्ना, वृत्तिं प्रद्युम्नसूरि प्रथयति समरादित्यसंक्षेपकर्ता ॥२॥ तत्र च दशाधिकाराः, तद्यथा-दुर्लभत्वं मनुष्यत्वे १, बोघेर्दुप्रापता २ ततः । प्रवज्याया दुरापत्वं ३, तत्म्वरूपप्रकाशनम् ४ ॥१॥ of तम्या विषमताण्यानं ५, धर्मस्य फलदर्शनम् ६ । व्रतनिर्वाहकत्वं च ७, श्लाघा निवांहकर्तृषु ८ ॥२।। मोहक्षितिम्हाच्छेदो ९, धर्मसर्वस्वदे शना १० । इत्थं प्रकरणेऽमुष्मिन, दशद्वारविवेचनम् ॥३॥ तत्र प्रकरणम्यास्य महार्थस्यापि सूत्रण स्वल्पत्वान्मनसैवेष्टदेवतां नमस्कृत्य प्रथमगाथया परमपदमोख्यमुख्यनिबन्धनमनुष्यत्वस्यैव दुर्लभतामाह... संसारविसमसायरभवजलवडियाण संसरंताणं । जीवाण कहवि जइ होइ जाणवत्तं व मणुअत्तं ॥१॥ संमार एव विषमः पोतप्राप्तावपि दुस्तरत्वात् मागर:- ममुद्रः तत्रापरापरजन्मजले पनिताना मंमग्ना-परिभ्रमतां जीवानां । कथमपि-महता कष्टेन यानपात्रमिव मनुष्यत्वं यदि भवति, यता महाभीष्म मोदिनं प्रबला विषयकवाना वेला इवाधिरोहंति नबनता
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy