________________
श्री
प्रव्रज्या
श्रीप्रद्युमीयवृत्ती
॥६॥
दत्ताऽसि मे कुतः ? || ९५ ॥ श्रीकान्ता प्राह तत्कान्ता, वसन्तपुरपतनं । गशः शयरसेनस्य, सूनुसंग गिता प्रभो ! ॥९६॥ पर्यस्तो राज्यतः क्रूरपत्रिभिः पतिमाश्रितः । सो पति परम्॥९७॥ अहं चतुर्णा पुत्राणां पश्वाञ्जातति वल्लभा । पित्रोक्ता वत्स ! कथ्यों में, यस्ते कोऽपि मतां वरः ||१८|| वीक्षमाणा मस्तीगध्वन्यध्वन्यवजं सदा । त्वां समासादयं नाथ! मनोरथपथातिगम् | ॥९९॥ म पल्लीपतिरन्येद्युग्रधातकृते भयो । कुमारोऽपि समं तेन, क्षत्रियाणां क्रमों ह्ययम् ॥ १०० ॥ ग्रामेऽथ लुट्यमानं द्राक्. कुमारस्य सरस्त । नत्वा वरधनुः कण्टे, लगित्वा बारुदद् भृणम् ||१|| आश्वासितः कुमारेण स स्ववृनान्तमभ्यधात् । वटास्त्वां तदा मुक्त्वा, गतोऽहं नाथ ! पायसे ||२|| प्राप्तो दीर्घमटे रुद्धो, बद्धः पृष्ट दस्युत् | अरे बरधना ! ब्रह्मदत्तः क्वेति ? मयोदितम् ॥३॥ व्याण भक्षितः स्थानं दर्शयति च तज्बदन् । इतस्ततो भमँश्चके, तब संज्ञां पलायने ॥४॥ परिक्षातां गुटिकां मुखे निक्षिप्तवानथ । तत्प्रभावाच्च निःसंज्ञो मृत इत्युज्झितोऽस्मि तैः ॥५॥ गतेषु तेषु चाकाय, गुटिकां त्यां गवेपयन् । ग्रामं क्वापि परिवाजमनमत् तेन भाषितः ॥६॥ अहं वरधनो मित्रं धनोरस्मि पितुस्तव । वसुभागो महाभाग !, ब्रह्मदत्तः क्व वर्तते ? ॥७॥ मया च कथिते सत्ये म्लानाम्यः स पुनर्जगी । तदा जतुगृहे दीर्थो, वीक्ष्य चैकं करककम् ॥ ८॥ सुरङ्गां तत्र चापश्यत्तदन्तेऽश्वपदानि च । युद्धवान् युवयोर्मार्ग, कुपिता धन तथा ॥९॥ नष्टी धनुस्तं माता तु क्षिप्ता मातङ्गाटके | श्रुत्वेत्यहं गतस्तत्र, च्छद्मकापालिकोऽभवम् ||१०|| प्रतिवेश्य 'भ्रमन् पृष्टस्तैर्विद्यामाधनं जगी। मंत्री चारक्षकंणाभूत्तन्मुखाच्च निवेदितम् ॥ ११ ॥ मातस्त्वत्पुत्रमित्रस्ते कुटुते पादवंदनम् । गत्वाऽन्येयुः स्वयं बीजपूरं सगुटिकं ददौ ॥१२॥ सति ज्ञा(शीताद्यां)तां मृतां मत्वाऽऽरक्षो राज्ञे न्यवेदयत् । स च संस्कारकान् प्रेपीन् मया तेऽभिहितास्तदा ॥१३॥ कृतेऽधुनाऽस्याः संस्कारे, न राजों न च वः शुभम् । गतेषु तेषु स्वस्थानमारक्षकमहं जगी ||१४|| भवान् भवेत् सहायश्चेत्तद्विद्यां साधयाम्यहम् । शबेन सम्मते तस्योत्पाट्य | नीतः शब्बो बहिः || १५ ॥ मण्डलं मण्डयित्वोच्चैरर्चित्वाऽऽरक्षकं ततः । दिक्पूजाछद्मना प्रेष्य, स्वांबां गुटिकयाऽन्यया ॥ १६ ॥ कृत्वा सचेतनां स्वं च ज्ञापयित्वा निवार्य च । रुदतीं तां तातमित्रदेवशर्म्मगृहेऽमुचम् ॥१७॥ युग्मम् ॥ भ्रमन्नागामितो दिष्ट्या दृष्टस्त्वं पुण्यराशिवत् । तत्पृष्टश्च स्ववृत्तान्तं कुमारोऽपि न्यवेदयत् ॥१८॥ दीर्घातङ्कं पुनः श्रुत्वा, तौ कौशाम्बीं समीयतुः । तत्र सागरदत्तस्य, श्रेष्ठिनो बुद्धिलस्य ॥ १९ ॥ उद्यानेऽपश्यतां लक्षं, पणन्तौ कुक्कुटाहूवम् । तत्र जात्योऽप्यजात्येन, भग्नः सागरकुक्कुटः ॥ २०॥ मन्त्रिभूः सागरं प्राहाजात्यं
नृत्य
दौर्लभ्य
ब्रह्मदत्त
कथा
॥६॥